पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललिताम् ॥ अमूल्यरत्ननिर्माणभूषणेन विभूषिताम् ॥६॥ सुचारुकबरीभारां मालतीं माल्यभूषितम् ॥ दृष्ट्वा कृष्णं भीष्मकन्या छ|सहसा प्रणनाम सा ॥ ६ ॥ तौ संप्राप्य जगन्नाथो रत्नतल्पे उवास सः । शुभक्षणे च शुभया स रेमे रमया सह ॥ ७ ॥ सुखसंभोगlछ| |मात्रेण मूच्छमाप मुदा सती । तस्यां जज्ञे कामदेवो भस्मीभूतश्च शंभुना ॥८॥ शंबरं निहत्यैव तत्र प्राप रतिं सतीम् ॥ रतीश्च मायावती नाम्ना संकेतेन सुरस्य च ॥ छायां दत्त्वा च शयने गृहिणी शंबरालये ॥ ९॥ ॥ नारद उवाच ॥ ५॥ जहार शंबरंकु |कामो दैत्यं केन प्रक़ारतः कृथयस्व महाभाग विस्तरेण शुभां कथाम् ॥ १० ॥ ॥ नारायण उवाच । ३॥ समतीते च सप्तहेर्छ रुक्मिणी सूतिकागृहाव। गृहीत्वा बालकं दैत्यो जगाम स्वलयं जवात् ॥ ११ ॥ अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः । भूयाङ्क कुवत्यै ददौ दृष्णे दृष्टा मायावती सती ॥ १२॥ अतीव पालनेनेव वर्धयामास बालकम् ॥ सरस्वती तां रहसि कथयामास निर्जने॥४ ॐ|॥ १३ ॥ ॥ सरस्वत्युन्नच ॥ ॥ शिवकोपानले पूर्वे भस्मीभूतः पतिस्तव । स चायं रुक्मिणीपुत्रो दैत्येनेव समाहृतः॥१euहैं। ॐ माययापि च मायेशो रुक्मिणीसूतिकागृहात् । समानीय ददौ तुभ्यं पतिस्तेऽयं न चात्मजः १०॥ कामं च कथयामास जगन्माताङ हुँच सय सती॥ तव पत्नी रतिर्धय रमस्व रामया सह ॥ १६वमेव रुक्मिणीपुत्रो नान्यदैत्यस्य मन्मथः । कुररी सती नित्यं ऊँ |ॐ ३८॥एकदा मन्मथं दैत्यो ददर्श रजसि स्थितम् ॥ श्रृंगारं रामया सार्ध कुर्वतं कौतुकेन च ॥ १९ ॥ सस्मितं सस्मितायाश्च| X ऊरोदिति स्म त्वया विना ॥ १७॥ इत्युक्त्वा च ययौ वाणी ब्रह्माणी ब्रह्मणः पदम् । स रेमे निर्जने नित्यं रामया सह सुंदरः ङ| ॐ|मध्यवक्षःस्थलस्थितम् । रतिं .दही को कामेन मूछतां सुरतोत्सुकाम्॥ २० ॥ हृञ्च चुकोपदेत्यमुं जग्राह खङ्गमुत्तमम् ॥ उवाच खङ्गखें हस्तश्च कामदेवं रतिं सतीम्॥ २१ ॥ शंबर उवाच ॥“ धिक् त्वां महाकामुकं च मूखी पंडितमानिनम् ॥ महापातकिनां ॐश्रेष्ठं प्रमत्तं मातृगामिनम्। २२ धिक् त्वां च पुंश्चलीं मत्तां कामुक हतचेतनाम् । पुत्रं गृहीत्वा रंदसि करोषि सुरतिं सति ॥ङ | ॐ|" २३ ॥ इत्येवमुक्त्वा खतुं यतामैव ईढंख्यतः ॥ जिघांसते रतिं दैत्यं प्रेरयामास मन्मथः॥ ३८ ॥ पपात दूरतो गर्त्तन्मंच्छितः||