पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ३. के. |भिः सिद्धगणैर्मुनीन्दैर्न भक्तसंधेर्भवपद्मशेषेः ॥ योगैर्न बद्धो ,न हि रक्षितुं क्षमैः कथं स बदस्तव मूलमध्यतः ॥१ ६०॥ मे प्रेम्णा नुथ सं०४ . ॐ ४०"आं | ॥ भक्त्या ६१ स्तवनेन ॥ वरं वृणुष्व पूजया भद्रं भजस्व ते यत्ते पुत्रं मनसि तरसा आ वांछितम् च भारते । सर्वे हृत्पद्ममध्ये दास्यामि स्थितमीश्वरं जगति देवानामपि परं दुर्लभम् ध्यानेनं ॥ यत्नेन ६२ ॥ च संततं ॥ सत् ि यशदोड्छ lछ अ८ ११२ झवाच ॥ ३ ॥ हरौ च निश्चला भक्तिस्तद्दस्ये द्ॉछितं मम् ॥ तव नात्रश्च व्युत्पत्तिः का, वा तद्वक्तुमर्हसि ॥ ६३ ॥। |': ॥ श्रीराधिकोवाच ॥ १ ॥ भवेद्भक्तिर्निश्चला ते हरेर्दास्यं च दुर्लभम् ॥ लभस्त्र मद्वरेणापि कथयामि मुनिर्णयम् ॥ञ्छु । छ| ९६ ॥ पुरा नंदेन दृष्टाहं भांडीरे वटमूलके । मया च कथितो नदो निषिद्धश्च प्रजेश्वरः ॥ ९९॥ अहमेव स्वयं राधा छयाङ्क इरापाणकामिनी॥ रापाणः श्रीहरेशः पार्षदप्रवरो महान् ॥ ६६॥ राशब्दश्च महाविष्णुर्विधानि यस्य लोमसु । विश्वप्राणिषु विश्वेषु ङ् |धा धात्री मातृवाचकः ॥ ६७॥ धात्री माताहमेतेषु मूलप्रकृतिरीश्वरी ॥ तेन राधा समाख्याता इरिणा च पुरा बुधैः ॥९८॥" पितृण अहं सुदामशापेन मानसी कन्या वृषभानसुताधुना मम माता कलावती ॥ शतवर्षे ॥६च विच्छेदो ॥ अयोनिसंभवाहं हरिणा सह च सांप्रतम् मम माता ॥९९ च ॥ भारते वृषभानश्च ॥ पुनः कृष्णस्य साधु च पर्षदप्रद्रो युष्माभिर्यास्यामि मृदान् ॥छ॥ । श्रीहरेः पदम् ॥ ६१॥ इति ते कथितं सर्वं व्रजं व्रज व्रजेश्वरि ॥ व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ॥ ६२॥ ममाधुनाडु | च भवती ध्यानस्य व्यवधानिका ॥ ध्यानभंगे महादोषो नराणामपि सुंदरि ॥ ६३ ॥ इति श्रीब्रह्मवैवर्ते भहापुराणे श्रीकृष्णजन्म|४ खण्ड उत्तरार्द्ध नारायणनारदसंवादे राधायशोदासंवादे एकादशाधिकशततमोऽध्यायः ॥ १११ ॥॥ श्रीगांरायण उवाच ॥। |ङ्क |वासुदेवो द्वारकायां वसुदेवाज्ञया मुने॥ प्रययौ रत्नरुचिरं रुक्मिणीमंदिरं वरम्॥१॥ शुदस्फटिकसंकाशममूल्यरत्ननिर्मितम् । पॅरतः/छ। |परितो रम्यं नानाचित्रेण चित्रितम् ॥ । २ ॥ अमूल्यरत्नकलशं श्वेतचामरपॅणेः ॥ वह्निशुद्धांशुकैः शुदैः परितः पारशोभितम् । |॥२४१॥ कुl ३ ददर्श रुक्णिीं देवीमतीव नवयौवनाम् ॥ रत्नपयंकमारुह्य शयानां सस्मितां मुदा ॥ ३ ॥ अप्रौढां च नवोढां च नवसंगमॐ