|
३. के. |भिः सिद्धगणैर्मुनीन्दैर्न भक्तसंधेर्भवपद्मशेषेः ॥ योगैर्न बद्धो ,न हि रक्षितुं क्षमैः कथं स बदस्तव मूलमध्यतः ॥१ ६०॥ मे प्रेम्णा नुथ सं०४ .
ॐ ४०"आं | ॥ भक्त्या
६१ स्तवनेन
॥ वरं वृणुष्व
पूजया भद्रं भजस्व
ते यत्ते पुत्रं मनसि
तरसा आ वांछितम्
च भारते
। सर्वे हृत्पद्ममध्ये
दास्यामि स्थितमीश्वरं
जगति देवानामपि
परं दुर्लभम्
ध्यानेनं ॥ यत्नेन
६२ ॥ च संततं ॥ सत् ि
यशदोड्छ
lछ अ८ ११२
झवाच ॥ ३ ॥ हरौ च निश्चला भक्तिस्तद्दस्ये द्ॉछितं मम् ॥ तव नात्रश्च व्युत्पत्तिः का, वा तद्वक्तुमर्हसि ॥ ६३ ॥।
|': ॥ श्रीराधिकोवाच ॥ १ ॥ भवेद्भक्तिर्निश्चला ते हरेर्दास्यं च दुर्लभम् ॥ लभस्त्र मद्वरेणापि कथयामि मुनिर्णयम् ॥ञ्छु ।
छ| ९६ ॥ पुरा नंदेन दृष्टाहं भांडीरे वटमूलके । मया च कथितो नदो निषिद्धश्च प्रजेश्वरः ॥ ९९॥ अहमेव स्वयं राधा छयाङ्क
इरापाणकामिनी॥ रापाणः श्रीहरेशः पार्षदप्रवरो महान् ॥ ६६॥ राशब्दश्च महाविष्णुर्विधानि यस्य लोमसु । विश्वप्राणिषु विश्वेषु ङ्
|धा धात्री मातृवाचकः ॥ ६७॥ धात्री माताहमेतेषु मूलप्रकृतिरीश्वरी ॥ तेन राधा समाख्याता इरिणा च पुरा बुधैः ॥९८॥"
पितृण
अहं सुदामशापेन
मानसी कन्या
वृषभानसुताधुना
मम माता कलावती
॥ शतवर्षे
॥६च विच्छेदो
॥ अयोनिसंभवाहं
हरिणा सह च सांप्रतम्
मम माता ॥९९
च ॥ भारते
वृषभानश्च
॥ पुनः कृष्णस्य
साधु च पर्षदप्रद्रो
युष्माभिर्यास्यामि
मृदान् ॥छ॥ ।
श्रीहरेः पदम् ॥ ६१॥ इति ते कथितं सर्वं व्रजं व्रज व्रजेश्वरि ॥ व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ॥ ६२॥ ममाधुनाडु
| च भवती ध्यानस्य व्यवधानिका ॥ ध्यानभंगे महादोषो नराणामपि सुंदरि ॥ ६३ ॥ इति श्रीब्रह्मवैवर्ते भहापुराणे श्रीकृष्णजन्म|४
खण्ड उत्तरार्द्ध नारायणनारदसंवादे राधायशोदासंवादे एकादशाधिकशततमोऽध्यायः ॥ १११ ॥॥ श्रीगांरायण उवाच ॥। |ङ्क
|वासुदेवो द्वारकायां वसुदेवाज्ञया मुने॥ प्रययौ रत्नरुचिरं रुक्मिणीमंदिरं वरम्॥१॥ शुदस्फटिकसंकाशममूल्यरत्ननिर्मितम् । पॅरतः/छ।
|परितो रम्यं नानाचित्रेण चित्रितम् ॥ । २ ॥ अमूल्यरत्नकलशं श्वेतचामरपॅणेः ॥ वह्निशुद्धांशुकैः शुदैः परितः पारशोभितम् । |॥२४१॥
कुl ३ ददर्श रुक्णिीं देवीमतीव नवयौवनाम् ॥ रत्नपयंकमारुह्य शयानां सस्मितां मुदा ॥ ३ ॥ अप्रौढां च नवोढां च नवसंगमॐ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/५००
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
