पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औषि नर्तक्यो गांथका वाद्यभडकाः ॥ भिक्षुका भडकाश्चैव भट्टाश्च गणकास्तथा ।॥ २७ ॥ नानादेशोद्भवा भूपा वैद्य | न्ये च मानवाः ॥ संन्यासिनश्च यतयोऽवधूता ब्रह्मचारिणः ॥ २८ ॥ आययुर्मुनयः सर्वे सशिष्याः सिद्धपुंगवाः ॥ सनकश्च ।४ सनंदश्च तृतीयश्च सनातनः ॥ २९ ॥ सनत्कुमारो भगवाञ्ज्ञानिनां च गुरोर्गुरुः । शिष्यैस्रिकोटिभिः.सादं पंचवर्षी गंबरः॥४ ४|॥ ३० ॥ शिष्यैस्त्रिलकैः सहितो दुर्वासा भगवानजः ॥ लक्षशिष्यैः कश्यपश्च वाल्मीकिश्च त्रिलक्षकैः ॥ ३१ ॥ लक्षशियैगत मश्च कोटिभिश्च बृहस्पतिः ॥ शकृम्निकोटिभिः सार्दै भरद्वाजश्च लक्षकैः ॥ ३२॥ शिष्यैस्त्रिकोटिभिः सार्द्धमंगिरा भगवानजः वसिष्ठः कोटिभिः शिष्यैः प्रचेताः कोटिभिस्तथा ॥ ३३ ॥ त्रिलकैश्च पुलस्त्यश्चाप्यगस्त्यः कोटिभिः सह ॥ पुलहो लक्षशिष्यैश्च कु क्रतुर्लक्षस्तथैव च ॥ ३४ ॥ अत्रित्रिकोटिभिः सार्द्ध श्रुणुश्च पंचकोटिभिः ॥ त्रिकोटिभिर्मरीचिश्च शतानंदः सहस्रकैः ॥ ३८॥. सार्दछ झ|त्रिकोटिभिः शिष्यैर्हष्यगो विभांडकः । पाणिनि कोटिभिः शिष्यैर्लक्षः कात्यायनस्तथा IT ॥ ३६ ॥ याज्ञवल्क्यः सहधैश्च व्यासः ॐ|शिष्यत्रिकोटिभिः॥ शिष्यैर्लक्षश्चसहितो गर्गः कुलपुरोहितः ॥३ण गालवश्च सहस्त्रेष्ठ सहत्रैः सौभरिस्तथा ॥ त्रिकोटिभिलमश |माकंडेयस्त्रिकोटिभिः ॥२८। सांदीपनिर्देवलश्च सच्छिष्यैश्च त्रिकोटिभिः ॥३९॥ वोदुः शिष्यैः कोटिभिश्च लशैः पंचशिखस्तथा॥|” अहं नारायणचैव नरो मम सहोदरः॥ ९० ॥ शिष्यैस्त्रिकोटिभिः सार्दै विश्वामित्रश्च कोटिभिः । त्रिकोटिभिर्जरत्कारुरास्तीकं|४ १त्रिकोविभिः ॥ ४१ ॥ त्रिकोटिभिः पर्धेरामो वत्सो लूथैश्च शिष्यकैः ॥ ददाखिलसैः शिष्यैश्च कपिलः पंचकूटिभिः ॥ ४२ ॥ संवर्तश्च त्रिलकैथाप्युतथ्यश्च तथैव ॥ .सङ्घीमनिव पेलो लभस्तथैव च ॥8श सुवर्णश्च सदनेश्च वैशंपायन एवं च॥शिष्यैर्लक्षॐ ॐ समेत व्यासशिष्यः पुरोगमः.ge॥ लसैः शिष्यैस्तथा गी चोपमन्युस्तथैव च ॥ सहकैश्च गौरमुखः कचो लहरैणेः सुत॥४० अश्वत्थामा- तथा द्रोणः कृपाचार्यः सशिष्यकः । भीष्मः कर्णश्च शकुनी राजा दुर्योधनस्तथा॥ नृपस्य भ्रातरः सर्वे चान्ये भूपाङ्क ॐ|जगद्वरुर ॥७८॥ ॥ श्रीभगवानुवाच ॥ ! शुभकर्मणि निष्पन्ने यास्यंति ये समागतः। शिवननादयो देवा मुनयेम तथापरे । |