पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. के. ड. रम् ॥ १ ॥ हृञ्च च देवताः सर्वास्तुधुः पुरुषोत्तमम् ॥ आकाशाच विमानैश्च संप्राप्य वटमूलकम् ॥ ५॥ ददृशुद्रों रम्या सं० ४ ७. अ० १०४ (१३०॥|ङ्खाभिषे गंभीराभिश्च वेष्टिताम् ॥७॥ तां सर्वतोभद्रेः पुष्पोद्यानत्रिलक्षकैः । प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृताम्। ९॥ आमोदितां च शीतेन मंदचंदनवायुना । तत्र भिर्नारिकेराणां शोभितां शतकोटिभिः ।।१०। गुवाकानां च वृतेश्च भूषितां तच्चतुर्गुणैः॥ च तुर्गुणेणैवाकानां युकामाम्रमहीरुहैः॥ |॥ १६ परीतां पनसानां च वृद्वैराम्रसमैर्मुने । सुशोभितां च तालानां द्रुमैराम्रसमैने॥ १२॥ अम् श्वत्थैर्बदरीभिश्च बिल्वैराम्रा बॅरिडिमैर्युताम्॥ १६ ॥ खर्जरर्जुनेः पिक्षुिभिः कांचनैरपि ॥ हरीतकीभिधात्रीभिर्खभिः परितः प्लुताम् ॥ १९॥ शालैः |प्रियालैइतालैः शिशिरेः सप्तपर्णकैः । अन्यैर्नानाद्रुमैरिष्टैरिषु युक्तां परिप्लुताम्॥ १६ ॥ असंख्यैर्मदिरे रम्यैरत्युचैरपि-संस्कृताम् ॥ रनेंद्रसारनिर्माणैर्मुक्तामाणिक्यभूषितेः १७॥ माणिक्यहीरकैश्चित्रैः सद्रत्नकलशान्वितेः ॥ मणिभिर्निर्मितेरिष्टैः सोपाननिकरैर्वरैः ॥ १८॥ कपाटै: कृठिनैर्दिव्यैरर्गलाकीलकैर्युताम् ॥ हरिन्मणीनां स्तंभानां कदंबेरपि संयुतैः ॥ १९॥ नानाचित्रेर्विचित्रैश्च सुचित्रेय छ| परिष्कृतेः ॥ दृणं सुक्ष्मवस्त्रैश्च शोभितेः घेतचामरैः ॥ २० प्रांगणेः पद्मरागालैरिंद्रनीलपरिष्कृताम् । वीथीभी रत्नखचिते राजञ् माणैः समन्विताम्। २१ ॥ श्रीष्ममध्याह्नसूर्योभां ज्वलितां रमतेजसा ॥ गवाक्षलशैः संयुक्तां वाजिशालापरिष्कृताम् ! २२छ् मग्न ॥ झ हे विसं वरेशंस दोन अपणन ने" जसमा चलानों में कुछ |तो यदुपुंगवेः ॥ २६॥ नंदो यशोदा गोपाय जनन्या सह पंडवाः॥ गंधर्वाः किन्नराभेन विद्याधर्यश्च नारद ॥ २६॥ किवर्षे