पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ|ॐ शुभम् ॥ अपराजिता च शुभदा तेषामुचानमीप्सितम्। ६९॥ पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः ॥ ऊ ई षोडशहस्तेभ्यू छ |नेव् कुर्याद्भदं गृही ॥ ६६ ॥ऊँध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ।। सूत्रधारं तैलरं स्वर्णकारं च हीरकम् ॥ ६७ ॥ वाटी/कुछ खुले ग्राममध्ये न कुर्यात्स्थापनं बुधः ॥ ब्राह्मणं क्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम्॥ ६८॥ भद्रं वैधं पृष्पकारं स्थापयेच्छिबिरां| ॐ|तिके ॥ प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ॥ ६९ ॥ परितः शिबिराणां च गंभीरं दशहस्तकम् । संकेतपूर्वकं चैव घरिङ ॐ|खाद्वारमीप्सितम् ॥ ७० ॥ शत्रोरगम्यं मित्रस्य गम्यमेव मुखेन च ॥ शाल्मलीनां तिंतिडीनां हिंतालानां तथैव च ॥ ७३. ४ | निंबानां सिंधुवाराणंचुंबराणामभद्रकम् ॥ धत्तूराणां वटानां चाप्येरंडानामवांछितम् ॥७२॥ एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सिडै तम् ॥ वृहं च वस्रहस्तं च भूधरो वर्जयेदधः© पुत्रदारधनं इन्यादित्याह कमलोद्भवः । कथितं लोकशिक्षार्थी कुरु काष्ठं विन पुरीङ ॥ ७६ । शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् । विश्वकर्मा हरिं नत्वा जगाम पक्षिणा सह ॥ ७६ समुद्रस्य समीपं चक्रु |" ॐ वटमूलं मनोहरम् । सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह ॥ ७६ ॥ स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा यस्किचित्कथितं काङ्क ॐ कृष्णेन परमात्मना ॥७७तदेव लक्षणं सर्वं ददर्श नगरे मुने ॥ काढं हसंति स्वप्ने च सर्वे ते शिल्पकारिणः॥७८॥ गरुडं गरुडा| |शन्यै बलवंतश्च पक्षिणः ॥ बुदो ददर्श गरुडो विश्वकर्मा च लज्जितः ॥ ७९ ॥ अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ॥!छु ॐ ब्रह्मादीनां च नगरं विजित्य न विराजूितोम् ॥८० ॥ तेजसाच्छादितं सूर्यं रत्नानां च परिष्कृताम् ॥ ८१ ॥ ॥ इति श्रीब्रह्मसँ झ्ववर्ते महापुराणे श्रीकृष्णजन्मखण्ड डेतसॐ नारायणनारदसंवादे द्वारकानिर्माणारंभे त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥ ॐ ॐ श्रीनारायण उवाच ॥ ॥ऍतस्मिन्नंतरे ब्रह्मा भवान्या च भत्र स्वयम् ॥ अनंतश्चापि धर्मश्च भास्करश्च हुताशनः॥ १.कुबेरो|छ ॐ वरुणश्चैव पवनश्च यमस्तथा॥ महेंद्रथापि चंदश्च रुद्राश्चैकादशैव ते ॥ २॥ अन्ये देवाश्च मुनयोः वसवः सप्त एव च ॥ आदित्याश्च छायापि देत्याय गंधर्वाः किन्नरास्तथा ॥ ३ ॥ आययुर्दीरकां द्रष्टुं श्रीकृष्णं च बलं तथा ॥ आगच्छंतं च सहसा वटमूलं मनोहडू