पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. ३. निषिदं च निशामय ॥ वन्यवृक्ष निषिद्ध शिबिरे नगरेपि च ॥ १३ ॥ वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः ॥ नगरेषु प्रसृ सं० ४ उ. सिद्ध दर्शनात्पुण्यदस्तथा ॥ ६७ ॥ निषिदः शाल्मलि-चैव शिबिरे नगरे पुरे । दुःखप्रदय संततं भूमिपानसंदापि च ॥ ४८॥ . २ि२९ अ० १०३ १" न निषिद्धः प्रसिद्ध ग्रामेषु नगरेषु च ॥ विद्यमतिनिषिद्धस्तु सततं दुःखदस्तदा ॥ १६ ॥ हे कारो तिंतिडीवृक्षो यत्नात्तं परिख = आर्जयेत् ॥ रातेन धनहानिः स्यात्प्रजाहानिर्भवद्धवम् ॥ ६७ ॥ शिबिरेतिनिषिद्धम् नगरे किंचिदेव च॥ न निषिद्धः प्रसिद्धश्च ग्रामेषु ङ नगषु च ॥ ६८॥ विद्यामतिनिषिद्धम प्राज्ञस्तं परिवर्जयेत् ॥ खडैश्च गहुषेत्र निषिद्धः शिबिरे तथा ॥ ६९॥न निषिद्धः प्रसिद्ध छं। आमेषु यः संततं नगरेषु शुभदस्तथा च ॥ वृक्षभ्य ॥ ११ चणकादीनां ॥ अशोकश्च धान्यं शिरीषश्च च मंगलप्रदम् कदंबंध ॥ शुभप्रदः ६० ॥ । ग्रामेषु कच्चिद्धरिद्रा नगूरे चापि शुभदा शिबिरे शुभदश्चर्दकस्तथा च नैव च॥ ॥ इक्षुवृक्षभ ६२ ॥ हरीत शूभङ् की च शुभूदा शामेषु नगरेषु च ॥ नवाया भद्दा नित्यं तथा चामलकी ध्रुवम् ॥९३ ॥ गजानामस्थि शुभमश्वानां च तथैव च । |कल्याणमुचेःश्रवसां वास्तस्थापनकारिणाम् ॥ ९४ ॥ न शुभप्रदमन्येषामुच्छिन्नकारणं परम् ॥ वानराणां नराणां च गर्दभानां ग/४ वामपि ॥११॥ कुकुटानां शृगालानां मार्जाराणामभद्रकम् ॥ भेटकानां सूकराणां सर्वेषां च शुभप्रदम् ॥ ९६ ॥ ईशाने चापिङ |पूर्वस्मिन्पश्चिमे च तथोत्तमे ॥ शिबिरस्य जलं भद्रमन्यत्राशुभमेव च ॥ ६७ ॥ दीवें प्रस्थे समान च न कुर्यान्मंदिरं बुधः ५ चर्चा |तुरढे हे कारो गृहिणां धननाशनम्॥९८॥दीर्घप्रस्थः परिमितो नेत्रांकेनापि संहृतम् ॥ शून्येन रहितं भद्रे शून्यं शून्यप्रदं नृणुङ स् ॥६९ ॥ प्रस्थे हस्तद्वयात्पूर्वं दीर्घ इस्तत्रयं तथा । गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥ ६० ॥ न मध्यदेशे कर्तव्यं कुिङ्क “चिद्यूनाधिक शुभम् ॥॥ चतुरस्त्रं चंद्रवेधं शिबिरं मगलप्रदम् ॥ ६३ ॥ अभद्रदं पर्यवेधं शिबिरं मंगलप्रदम् ॥ अभद्रदं सूर्य |बेचे प्रांगणं च तथैव च ॥ ६२ ॥ शिविराभ्यंतरे भद्रा स्थापिता तुलसी नृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ॥ ६३ ॥४॥२२॥ छै|प्रभाते तुलसीं दृङ् स्वर्णदानफलं लभेत् । मालती यूथिका कुंदं माघवी केतकी तथा ॥ ६३ ॥ नागेश्वरं मडिकां च कां चनं बछ|