पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| छयत्सुकमप्सतम् ॥ मणना हरणं चैव यशसंघा हिमालयाव ॥२०॥ दिवानिशं करिष्यति यावन्निमणपूर्वकम् । यदैव सप्तभिर्वेदैः चैकुबेरप्रेरितेरपि ॥ २१ ॥ वेताललको कूष्मांडलकैः शंकरयोजितैः॥ दानवेतरक्षोभिः शैलकन्यानियोजितः ॥ २२॥ कुरु दिव्यं च छपत्नीनां सहस्राणां च षोडश । अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ॥ २३ ॥ शिबिरं परिखायुक्कसुचेः प्राकारवेष्टितम् । युक्त हैं द्वादशशालं च सिंहद्वारपरिष्कृतम् ॥२३॥ मुक्के चित्रेर्विचित्रेय कृत्रिमेश्च कपाटकैः निषिद्धवृक्षरहितं प्रसिद्धेश्य परिष्कृतम्॥ २३॥ ङ कुसुलक्षणं चंद्रवेधं प्रांगणं च तथैव च॥ यदूनामाश्रमं दिव्यं किंकराणां तथैव च ॥२३॥ सर्वत्र सिद्धे निलयमुग्रसेनस्य भूभृतः । आश्रमं ङ छ|सर्वतोभद्रं वसुदेवस्य मत्पितुः ॥ २७ ॥ ॥ विश्वकमवाच ॥ . ॥ के ते वृक्षाः प्रशस्ताश्च निषिद्धधापि केचन ॥ भद्रंभद्र हैं। छ|तान्वस्व जगद्वरो ॥२८॥ केषामस्यिनियुक्तं च शिबिरं च शुभाशुभम् ॥ दिशि कुत्र जलं भद्रमभङ्गं च वद प्रभो॥२९॥“ मद्भगवाथिं को घूस दिशि कुत्र प्रवर्तते ॥ किं प्रमाणं ग्रहाणां च प्रांगणान सुरेंबर ३०॥ मंगलं कुसुमोद्यानं दिशि कुन्न तरोस्तथा॥|छ प्राकाराणां किं प्रमाणं प्ररिखाण सुरेश्वर ॥ ३१॥ द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् ॥ कस्यकस्य तरोः काष्ठं प्रशस्त छ। शिबिरे प्रभो ॥ ३२ ॥ अमंगलं वा केषु च सर्वे मां वक्तुमर्हसि ॥ ३३ ॥ ॥ श्रीभगवानुवाच । ॥ आश्रमे नारिकेलश्च गृहिणी चङ ४|धनप्रदः । शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ॥ ३६ ॥ सर्वत्र मंगलाईश्च तरुराजो मनोहरः ॥ रसालङ्क्षः पूर्वस्मिन्नृणां संपत्प्रदङ इस्तथा॥ ३९॥ शुभप्रदश्च सर्वत्र सुरकारो निशामय । बिल्वश्च पनसश्चैव जंबीरो बदरी तथा ॥३६॥ प्रजाप्रदध.पूर्वस्मिन्दक्षिणे |धनॐ छदस्तथा ५ संपत्प्रदाय सर्वत्र येतो हि वर्धते.झी ॥ ३७ ॥ जंबूवृक्षश्च दाडंबः कदल्याशातकस्तथा ॥ बंधुप्रद्य पूर्वेस्मिन्दक्षिणे मित्रदश्च स्तथा ॥ ३८ U सर्वत्र शुभदम् धनपुत्रशुभप्रदः ॥ हर्षप्रदो मुवाकश्च दक्षिणे पश्चिमे तथा ।। ३९॥ ईशाने सुखदवैव सर्वत्रेव निशाङ्क मय ॥ सर्नेत्र चंपक शब्दो भुवि भद्रप्रदस्तथा ॥ ६० ॥ अलाखुशतिकूष्मांडमायांबुध ॥ खीरी ककटी चापि शिबिरे मंग लप्रदा ॥ ४१ ॥ वास्तुककारविज्य वातोंय शुभप्रदः ॥ लताफलं च शुभदं सर्वं सवेत्र ॥ ६२ ॥ प्रशस्तं कथितं रोझ |