पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.के. क.लोकं सुखं प्राप्य यात्येते श्रीहरेः पदे । तत्र नित्यं हरेर्दास्यं लभते नात्र संशयः ॥ ३३ ॥ इति श्रीब्रह्मवैवर्ते महापुरणे श्रीकृष्णजन्मल• ५ ड. ३२eaखंड उत्तरार्द्ध नारायणनारदसंवादे सुनिपत्नीस्तोत्रंनाम द्वषधिकशतमोऽध्यायः ॥ ३०२ ॥ ॥ श्रीनारायण उवांच॥ अथ । अ० १०३ गय मधुपुरी प्रैणम्य पितरं विदुः ॥ सवलो वटमूले च सस्मार गरुडं हरिः ॥ १ ॥ सादरं लवणोदं च विश्वकर्माणमीप्सितम् ॥ङ| तत्त्या गोपवेषं च नृपवेषं द्धार समे ॥ २ एतस्मिन्नंतरे चक्रमाजगाम हरिं त्रयम् । परं सुदर्शनं नाम सूर्यकोटिसमप्रभम् ॥ ३ ॥४ तेजना हरिणा तुल्यं परं वैरिविमर्दनम् । अव्यर्थमस्रमस्त्राणां प्रवरं परमं परम् ॥ ४ ॥ रत्नयानं पुरः कृत्वा गरुडो हरिसंनिधिम् ।छ। विश्वकर्मा सशिष्यप जलधिः कंपितस्तथा ॥ ५॥ हरिं प्रणेमुस्ते सर्वे सूत्रं च भक्तिपूर्वकम् । सस्मितं सादरं येनात्तानुवाच । क्रमाद्विधुः ॥ ६ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ हे समुद्र महाभाग स्थलं च शतयोजनम् ॥ देहि मे नगराथं च पादास्यामि छ। निश्चितम् ७॥ नगरं कुरु हे कुरो त्रिषु लोकेषु दुर्लभम् ।। रमणीयं च सर्वेषां कमनीयं च योषिताम् ॥ ८॥ वांछितं चापि भक्ता चेन वैकुंठसदृशे पेरम् । सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम् ॥ ९ ॥ दिवानिशं खगश्रेष्ठ सन्निधौ विश्वकर्मणः । स्थितिं कुरु छ|महाभाग यावलिमति द्वारकाम् ॥ १२॥ दिवानिशं च मत्पाशंखं चक्रश्रेष्ठ स्थितिं कुरु ॥ ओमित्युक्त्वा तु प्रययुः सर्वे चक्रे विना छ। सुने ॥ ११ ॥ कंसस्य पितरं भद्रसुग्रसेनं महाबलम्॥ नृपं चकार नगरे क्षत्रियाणां सतामपि ॥ १२॥ विजित्य च जरासंधं निहत्यञ्च यवनं तथा ॥ उपायेन महाभाग निर्माणकममीश्वरः ॥ १३ ॥ ॥ श्रीभगवानुत्राच ॥ ॥ शतयोजनपर्यंतं नगरं सुमनोहरम्॥ पद्मरागैर्मरकतैरिंद्रनीलैखत्तमैः ॥ १४॥ रुचकैः पारिभद्रेष्ठ पलंकेच स्यमंतकैः॥ गंधकैर्गालिमेवैव चंद्रकांतादिभिस्तथा ॥ १६ पुत्रेश्च स्फटिकाकृतैः । हरिद्वर्णश्च मणिभिः श्यामैगसुखेषपैः ॥ १६ ॥ गोरोचनाभिः पीतेश्च दाडिमीबीजरू अपकः॥पबीजनिर्भवेव नीलः कमलवर्णके॥ १७॥ मणिभिः कमलाकरैरुज्ज्वलेभ परिष्कृते॥ घेतचंपकवणभस्तप्तकांचन झ|॥२२८॥ lछसन्निभैः॥ १८॥ स्वर्णमूल्यशतगुणेरीषद्रक्तेः सुशोभनैः ॥ गरिदैश्च वरिथ्ध मणिश्रेष्ठेश्च शजितैः ॥ १९॥ यथाविधानं ययोगं यत्र |