पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.* भवांश्च यादवैः सार्द प्रविश द्वारकां पुरीम् ॥ मत्पित्रा मातृभिः सार्ध महेंद्रे च क्षणे नृपः ४८ ॥ अपरे यदवोन्ये चङसं० ४ उ. यास्यंवि मथुरां पुरीम् ॥ धृत्वेति विरसो राजा तमुवाच भयाकुलः ॥ ६९ ॥ उग्रसेन वाच। २३१ अ• १०४ शमेिं तां पैतृकं पुनः ॥ सर्वतीर्थपरां शुद्धां देवे कर्मणि पैतृके॥६० ॥ पावके भूमिदेशे च पितृणां निर्वपेच यः मद्भमिः स्वामिपिछु |वृभिः आद्धकर्मणि हन्यते ॥ ११ ॥ पिंतणं निष्फलं श्राद्धं देवानामपि पूजनम् ॥ किंचित्फलप्रदं चैव.संपूर्ण पैतृके स्थले ॥ ६२॥ पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा ॥ दुर्लभा पैतृकी भूमिः पितुर्मातुर्गरीयसी ॥९३तत्सत्यं च पवित्रं च दैवे कंणि पैतृके॥ पेंच दत्ते दानं च परदत्तमशुद्धकम् ॥ ६४ ॥ म्रियते पैतृकीभूम्यां तथैतुल्यफलं लभेत् ॥ गंगाजलसमं पूतं पितृखातोद हरे ॥ ६६॥ तत्र स्नात्वा जले ते गंगास्नानफलं लभेत् । पितणां तर्पणं तत्र पवित्रं देवपूजनम् ॥९६॥ पैतृकी जन्मभूमिवेद्विगुणे) तत्फलं लभेत् ॥ पैतृकीभूमितुल्या च दानधूमिः सतामपि॥ ६७ ॥ ॥ वासुदेव उवाच भोगास्ते वचनं किं वा निषेकः’ केन वार्यते ॥ पैतृकीतीर्थतुल्या साकिं तीर्थं द्वारकापरम् ॥६८॥ सर्वतीर्थपरा श्रेष्ठा द्वारका बहुपुण्यदा । यस्याः प्रवेशमात्रेण नराणां जन्मखंडनम् ॥१९॥ दानं च द्वारकाय च श्राद्धं च देवपूजनम् ॥ चतुर्गुणं च तीर्थानां गंगादीनां च भूमिप ॥ ६० ॥ गच्छ ब्रह्म|छ। दिभिः सार्द सुनिभिर्यादवैः सह ॥ राजेंद्रभवनं तत्र गृहाणां सादरं पुनः ॥ ६१॥ करोति शखन्न्यक्कारंमहेंद्रस्यामरावतीम्॥ निवस त्वं सुधर्मायां महेंद्रे च क्षणे नृप ॥ ६२॥ जंबुद्वीपस्थिता भूपा राजेंद्रमंडलेश्वराः । करं दास्यंति तुभ्यं च महेंद्राय सुरा यथा.छ। ॐ ६३ भूयाज्जितः कुबेरश्च धनेन धनसंपदा ॥ तेजसा भास्करस्यापि महेंद्रः संपदा तथा॥ ६८ ॥ देवा जिता रणेनेत्र पुण्येन । सुनयो जितः॥ तपस्विनश्च तपसा व्रतिनश्च व्रतेन च॥ ६८ ॥ उग्रसेनसमो राजा न भूतो न भविष्यति । सभायां यस्य भगवा । बलदेवो महाबलः ॥ ६६॥ विश्वं च यस्य शिरसां सहस्राणां नरेश्वर । एकस्मिञ्शिरसि न्यस्तं षं च सर्षपो यथा ॥ ६७ ॥ न |२३१॥ |