ॐ शीततोयं सुवासितम् । तांबूलं च वरं रम्यं कीरादिसुवासितम् ॥७ ॥। अलक्तकं च प्रददौ नखेषु पापक्षयोः ॥ कुंकुमस्यापि रागं
च सिषेवे श्वेतचामरैः ॥८॥ संपूज्य पार्वतीं देवीं मुनिपत्नीः क्रमेण च ॥ पूजयामास विधिवत्पतिपुत्रवतीः सतीः ॥ ९ ॥ राज
|ॐकन्या
काव ॥ देवकन्या
मंगलं कारयामास
नागकन्या भोजयामास
मनोहराः ॥ ब्राह्मणान्
बुनिकन्या ॥ वंधुकन्याः
११ ॥ पैरवीं
पूजयामास
पूजयामास
सुव्रत मथुराग्रामदेवताम्
॥ १० वावं नानाविधं
॥ उपचारैः षोडशभिः
यं वादूयामास षष्ठ कौ में । ।
आगलचंडिकाम् ॥ १२ ॥ पुण्यं स्वस्त्ययनं युद्धं कारयामास मंगलम् । वेदांश्च पाठयामास वसुदेवस्य वचभ॥ १३ ॥ स्वर्गमासुज ।
|लेनेव सुवर्णकलशेन च ॥ स्नापयामास सबलं श्रीकृष्णं पुत्रवत्सला ॥ १४ ॥ वनचंदनमाल्यैश्च तयोर्वेष चकार सा ॥ रजेंद्रसार ।
|निर्माणपणेय मनोहरैः॥ १६॥ मातृभूषणभूषाढयः सबलः कृष्ण एव च ॥ आययौ च सभ/ देवमुनींद्राणां च नारद् ॥ १६ ॥४
झडपा तं जगतां नाथमुत्तस्थौ प्रजवेन च ॥ स्वयं विधाता शंभुश्च शेषो धर्मश्च भास्करः ॥ १७ ॥ देवाश्च मुनयश्चैव कर्तिकेयो गुणे/कें।
|| वरः ॥ पृथक्पृथक कर्मणव तुष्टाव परमेश्वरम् ॥ १८ ॥ ॥ ब्रह्मोवाच ॥ ॥ नाथानिर्वचनीयोसि भक्तानुग्रहविग्रहः । वेदानिर्वच छु
नीयं च कस्त्वां स्तोतुमिहेश्वरः ॥.१९ ॥ ॥ श्रीमहादेव उवाच ॥ ॥ देहेषु देहिनं शश्वत्स्थितं निर्लिप्तमेव च ॥ कर्मिणां कर्मणां
शुद्धं साक्षिणं साक्षतं विभुम् ॥ किं स्तौमि रूपशून्यं च गुणशून्यं च निर्गुणम् ॥२०॥ अनंत उवाच ॥ ॥ किं वनानाम्यहं नाथ छु।
झ|त्वामज्ञानंतमीश्वरम् ॥ । २३- ॥ अनंतकोटिब्रह्मांडकारणं दुःखतारणम् ॥ महाविष्णोश्च लोभं च विवरेषु जलेषु च ॥ २२ ॥ संति विअ
|आन्यसंख्यानि चित्राणि कृत्रिमाणि च ॥ संति संतमं देवाश्च ब्रह्मविष्णुशिवात्मकाः ॥ २३ ॥ वदंशाः प्रतिबिंबेषु तीर्थानि भारतं |ङ्
कृतथा॥ ब्रह्मडिकस्थितोहं च सूक्ष्मनागस्वरूपकः ॥ २४ ॥ स्थापितश्च मया चूमें गजेंद्र मशक्ने यथा॥ परमाणुपरं सूक्ष्मं विश्वेषु | ङ
ॐ*|नास्ति
॥ २६ ॥ त्रचिव
स्थूलात्स्थूलंतरो
॥ २९॥ महाविष्णोः
देवः सूक्ष्मात्स्रक्ष्मतमो
परं स्थूलं महान्
समो ॥ नास्ति
आधारश्च
च कुत्रचूित्
महाविष्णो ॥ जलरूपो
महाविष्णोः भवान्स्वयम्
परस्त्वं च ॥ त्वत्परो
२७ ॥ नास्तुि
जळांधारो
ऋभन्छु
हि।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
