पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२५ १ के. क. |स्वरूपा च सूनृपकृतिरीश्वरी ॥ 84॥ परीपराणां पूरमा परब्रह्मस्वरूपिणी ॥ यस्याः पादौ समाराध्य वांछितं लभते नरः ॥१६॥ || सं°५६ , शरत्कालेन भक्त्या च सा साक्षान्मम मंदिरे ॥ सर्वदेवैश्च सहिता सगणा भक्तवत्सला ॥ ४७ ॥ कृपामयी च कृपया चाविडैता चङ् भारते ॥ धन्योढं कृतकृत्योहं सफलं जीवनं मम ।४८॥ आगतासि यतो दुर्गे परमाया च मद्भदम् । एवं सर्वाश्च तुष्टाव क्रमेण "|** °° |च परस्परव॥ ६९ ॥ सर्वान्घ्नींद्वान्विप्रांश्च गले बद्धांशुकं मुदा ॥प्रत्येकं वासयामास रत्नसिंहासने वरे ॥६०! पूजयामासे विधि वत्क्रमेण च पृथक्पृथक् । प्रत्येक वरयामास अंदादींश्च सुरानपि॥ ६१ ॥ सुनिवर्गान्ब्राह्मणांश्च भक्त्या गर्ने पुरोहितम् ॥ रत्नेछु प्रवालैर्मणिभिर्मुक्तामाणिक्यहीरकैः ॥ ६२॥ भूषणैर्वसनैथैव माल्यैश्च गंधचंदनैः ॥ रत्नसिंहासने रम्ये सर्वेषां मध्यदेशतः ॥३|ऊ| |गणेशं वरयामास पूजार्थं शुभकर्मणि ॥ सप्ततीथोदकेनैव सुवर्णकलशेन च ॥ ६१ ॥ पुष्पचंदनयुक्तेन शीतेन वासितेन च॥४॥ |वर्गगंगाजलेनेव पुष्करोदकपुण्ड्तः ॥ ६६ ॥ पंचामृतेन शुद्धेन पंचगव्येन भक्तितः ॥ हेरेंबं नापयामास समुद्रोदेन है| X|मंत्रतः ॥ ६६ वारयामास माल्येन पारिजातस्य नारद ॥ रवैद्भूषणेनैव वह्निशुदैन वाससा ॥ ९७ ॥ गंधचंदनपुष्पैश्च कु रत्नमाल्यांगुलीयकम् ॥ तुष्टाव पार्वतीपुत्रं सर्वदेवाधिपं शुभम् ॥ विननिम्नकरं शतं भगवंतं ॥“ सनातनम् ॥ ९८ | इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्दै नारायणनारदसंवादे भगवदुपनयने गणेशाभिषेके नवनवति तमोऽध्यायः ॥ ९९॥ ॥ श्रीनारायण उवाच ॥ ॥ अथादितिर्दितिश्चैव देवकी रोहिणी रतिः॥ सरस्वती च सावित्री यशोदाल च पतिव्रता ॥ १ ॥ लोपा मुद्रासुंधती च अहल्या तारका तथा॥ ययुस्ताः पार्वतीं दृष्ट्वा वेगेन मंदिरादषि ॥२॥ परस्परं चे|ऊ। संभाष्य समाश्लिष्य पुनःपुनः प्रणम्य वेशयामासुर्मदिरं रत्ननिर्मितम् ॥ ३ ॥ रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥झ्। वयामास माल्येनं वाससा रत्नभूषणैः ॥ १ ॥ पारिजातस्य पुष्पं च शक्रानीतं मनोहरम् ॥ ददौ तत्पादपने च देवृकी भक्ति| | ॥ २२५ |झर्वकम् ॥९॥ सिंदूरविंचें सीमेंते भाले चंदनविंदुकम् । कस्तूरीकुंकुमादींश्च प्रददौ परितस्तयोः ॥ ६ ॥ मिष्टान्नं भोजयामास झ.