पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ शीततोयं सुवासितम् । तांबूलं च वरं रम्यं कीरादिसुवासितम् ॥७ ॥। अलक्तकं च प्रददौ नखेषु पापक्षयोः ॥ कुंकुमस्यापि रागं च सिषेवे श्वेतचामरैः ॥८॥ संपूज्य पार्वतीं देवीं मुनिपत्नीः क्रमेण च ॥ पूजयामास विधिवत्पतिपुत्रवतीः सतीः ॥ ९ ॥ राज |ॐकन्या काव ॥ देवकन्या मंगलं कारयामास नागकन्या भोजयामास मनोहराः ॥ ब्राह्मणान् बुनिकन्या ॥ वंधुकन्याः ११ ॥ पैरवीं पूजयामास पूजयामास सुव्रत मथुराग्रामदेवताम् ॥ १० वावं नानाविधं ॥ उपचारैः षोडशभिः यं वादूयामास षष्ठ कौ में । । आगलचंडिकाम् ॥ १२ ॥ पुण्यं स्वस्त्ययनं युद्धं कारयामास मंगलम् । वेदांश्च पाठयामास वसुदेवस्य वचभ॥ १३ ॥ स्वर्गमासुज । |लेनेव सुवर्णकलशेन च ॥ स्नापयामास सबलं श्रीकृष्णं पुत्रवत्सला ॥ १४ ॥ वनचंदनमाल्यैश्च तयोर्वेष चकार सा ॥ रजेंद्रसार । |निर्माणपणेय मनोहरैः॥ १६॥ मातृभूषणभूषाढयः सबलः कृष्ण एव च ॥ आययौ च सभ/ देवमुनींद्राणां च नारद् ॥ १६ ॥४ झडपा तं जगतां नाथमुत्तस्थौ प्रजवेन च ॥ स्वयं विधाता शंभुश्च शेषो धर्मश्च भास्करः ॥ १७ ॥ देवाश्च मुनयश्चैव कर्तिकेयो गुणे/कें। || वरः ॥ पृथक्पृथक कर्मणव तुष्टाव परमेश्वरम् ॥ १८ ॥ ॥ ब्रह्मोवाच ॥ ॥ नाथानिर्वचनीयोसि भक्तानुग्रहविग्रहः । वेदानिर्वच छु नीयं च कस्त्वां स्तोतुमिहेश्वरः ॥.१९ ॥ ॥ श्रीमहादेव उवाच ॥ ॥ देहेषु देहिनं शश्वत्स्थितं निर्लिप्तमेव च ॥ कर्मिणां कर्मणां शुद्धं साक्षिणं साक्षतं विभुम् ॥ किं स्तौमि रूपशून्यं च गुणशून्यं च निर्गुणम् ॥२०॥ अनंत उवाच ॥ ॥ किं वनानाम्यहं नाथ छु। झ|त्वामज्ञानंतमीश्वरम् ॥ । २३- ॥ अनंतकोटिब्रह्मांडकारणं दुःखतारणम् ॥ महाविष्णोश्च लोभं च विवरेषु जलेषु च ॥ २२ ॥ संति विअ |आन्यसंख्यानि चित्राणि कृत्रिमाणि च ॥ संति संतमं देवाश्च ब्रह्मविष्णुशिवात्मकाः ॥ २३ ॥ वदंशाः प्रतिबिंबेषु तीर्थानि भारतं |ङ् कृतथा॥ ब्रह्मडिकस्थितोहं च सूक्ष्मनागस्वरूपकः ॥ २४ ॥ स्थापितश्च मया चूमें गजेंद्र मशक्ने यथा॥ परमाणुपरं सूक्ष्मं विश्वेषु | ङ ॐ*|नास्ति ॥ २६ ॥ त्रचिव स्थूलात्स्थूलंतरो ॥ २९॥ महाविष्णोः देवः सूक्ष्मात्स्रक्ष्मतमो परं स्थूलं महान् समो ॥ नास्ति आधारश्च च कुत्रचूित् महाविष्णो ॥ जलरूपो महाविष्णोः भवान्स्वयम् परस्त्वं च ॥ त्वत्परो २७ ॥ नास्तुि जळांधारो ऋभन्छु हि।