अन आ कि हमनः परः ॥ २० ॥ ॥ ॥ अयतयाचि यजुर्वन्ति
सस्यं रतिर्द्धनारीशी न सुखं प्रिये। विकृज्ज्वाळाजळे रेखा सयानां भीतिरेव च ।। २१ । न नीतिनम्नलिशाले अविश्वास
सर्वेषु च यदा त्वं यमुनाकूले सुखं वीक्ष्य हरेरओ ॥ २२ ॥ सस्मितं सुटाशं च पुनःकृत्वास्य गोपनम् ॥ झुनः पुनस्त्वं संवीक्ष्य
त्वया त्यकं च चेतनम् ॥ २३ ॥ बृहं त्यक्त्वा सुरुभयं सखीनां वचनं शुभम् ॥ संततं ध्यायते कृष्णो नाझरं जीवनं तथा ॥ २९॥
क कृष्ण मथुरायां च कापि त्वं कदलीवने । त्वे यदि त्यजसि पृणाविर्भवति सोधुना॥ काले द्रक्ष्यसि स्वात्मानं यदि रस्रसि
सुंदरि ॥ २६॥ */ ॥ प्राक्कनेन शुभं सर्वं मुखं च विभवधिरम् ॥ २६ ॥ दुःखं शोको प्राक्तनेन विपत्सं
|ञ्च सांप्रतम् । भारते पुण्यभूमौ च सर्वेषामीप्सिते वदे ॥ २७॥ लभेत्पतिं हरिं कांतं तपसा प्रकृतेः परम् । तथा विपदन्नागं काम
बाणेन सपत, ॥ २८॥ ‘अस्याः शत्रुः कथं चंद्रो मधुव्र मधुमाधवौ ॥ शंकरेण प्रदग्धोभूत्पुनरेव स मन्मथः ॥ २९ ॥ चंद्र
भसातु राहुं पुनश्चोद्वमनं तथा । मधु मित्रशोकेन प्राणांस्त्यक्त्वा ययौ वनम् ॥ ३०॥ सुधासंधुप चैदुर्यो विषासिंधु-य मां प्रति ।
सुवेषः स्याज्ज्वलद्वह्निवदनं तद् घृताहुतिः ॥ ३३ ॥ संततं प्रददेद्रात्रं सुगंधिश्च समीरणः ॥ त्यक्ताद्वारा मम सखी पश्य सित
जीवतीम् ॥३२॥ प्रशंसां कुरु कृष्णेस्य मुखेन कुरुनंदन । तन्नामस्मृतिमात्रेण तद्वणश्रवणेन च ॥ तदार्तयां च शुभया सहसा चेतनं|
भवे ॥ ३३ ॥ की शशिकलोवाच ॥ ७ ॥ त्वं ॐ माधवि जानासि कृष्णमात्मानमीश्वरम्॥ ३७ ॥ यं तं ब्रह्मादयो देवा वेद्य
त्वार एव च॥ ध्यायंति संतते संतः पादपनी मुरेप्सितम्॥ ३६ ॥ पद्मा सरस्वती दुर्गा सोनंतोपि महेश्वरः ॥ यं न जानंति सिअॅट्स
सुनींद्र मनवस्तथा ॥ ३६ ॥ सर्वारमनः कुतो रूपं निर्मुणस्य कुतो गुणाः । सत्यमुक्तं च सूत्थस्य यत्तदेव यथोचितम् ॥ ३७॥
किमनिर्वचनीयं च पं.जनमनोहरम्
द लरगेडियो मनाग्राम यत्पापसमधुरं मधु मंदाकिनीजलम्। दशै शिरसि भक्त्या च सर्वेराशंकर
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
