ई. के. ही परः ॥१॥ शलरोति वैरागी तीर्थंकीर्तेषु कीर्तनम् ॥ झर्ण नृत्यति भक्त्या च पंचषीण गायति ॥११ । हरं श सं• €a
७६ शेषः सनत्कुममा सिद्धसंघश्च योगवित् ॥ ४३ ॥ ॥ अ•8
ओकुरो-वा रूपेषु केन ज्ञायते ॥ ६३ ॥ असंख्येषु च विश्वेषु ब्रह्मविष्णुशिवादयः॥ सुनयो मनवः सिदा भक्तः संतम संततम् ॥
३६॥ ध्यायंते यत्पदांभोजं निर्गुणस्यात्मनःअ वै ॥ वेदाः स्तोतुं न शक्ताय यमीशं च सरस्वती ॥४६॥ जडीभूता च भीता च स्तव
नेिट समापयेत् ॥ सहस्रवक्रः स्तवने कंपितश्च निरंतरम् ॥ ४७ ॥ वेदानां जनको ब्रह्मा स्तोत्रेण तस्य ईश्वरः । तं सत्यं नित्यमीशं
च माधवी परिनिंदति ॥ ४८ ॥ अपवित्रा सभा भूता गोपीनां जीवनं वृथा॥ तासु पुण्यवती राधा ध्यायते ये दिवानिशम् ॥ ४९ ॥
यन्नामस्मृतिमात्रेण कोटिजन्मार्जितं सखि । कृतपापभयं शोकः प्रणश्यति न संशयः ॥६०॥ ॥ ॥ दधार वामहस्तेन
शेलं गोवर्धनं हरिः। ततः-किं तद्यशः शौर्यं जगतां जनकस्य च ॥६१॥ शैलानां च सर्वं यो भेत्तुं शक्तश्च दैत्यरादलोलामात्रेण तेष
चलनं इतुं क्षमोऽरिः ॥६२॥ यदंशकलयाजातः सूकरो विष्णुरीश्वरः। वसुधां दशनानेणचोदधार च लीलया॥६३॥ शैलानांच सद
स्राणि यत्र संति महीतले । दैत्याय वाप्यसंख्याश्च वीराः शूरास्तथैव च ॥ ६४ तेनैव कर्मणा तस्य न शौचं न च पौरुरु ॥
eतेः परिमितं विश्वं महार्ड णा कृतम् ॥ महद्विष्णोलोमकूपे तदैवं चावस्थितम् ॥ ९८॥ तस्य यावंति लोंमा
नि तानि विवानि संति च स एव षोडशांशप कृष्णस्य परमात्मनः ॥ ६९ ॥ तस्येव किं यशः शौर्य महिमानमनूपमम्
यस्मरी गोपकन्या च किं वा जानाति माधवी ॥ ३•॥ : माषव्युवाच जो ॥ मया यदु न त्वा सूठा अति गोपिकल ।
२१६
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४५०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
