पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. १: अक्संवादे त्रिनवतितमोऽध्यायः ॥ ९ ॥ श्रीनारायण उवाची॥ ॥ अशो विस्मयं प्राप्य भयं च विधुकं मुने चेतनं| सं• © = कारयामास तामुवाच कृतामिव ॥ ३॥ तञ्जलिं समभिज्ञाय स्वात्मानं भक्तसंयकर ॥ ऋच्छं मेने जगत्सर्व इन माग्यवती २७५ तीन ॥ २३ ॥ उदय चकच ॥ ॥ चेतनं कुरु कल्याणि जगन्मातर्नमोस्तु ते । त्वमेवं प्राकनं सर्वं कृष्णं .क्ष्यसि सप्त ङ ब• तम्॥L» । त्वत्तो विश्वं पवित्रं च त्वत्पादरजसा मही ॥ सुपवित्रं त्वदवनं पुण्यवत्यप गोपिकाः ॥७॥ गायंति संगीतेमंगलस्तवैः ॥त्वत्क्रीतिं च देवाय सनकाद्य संततम् ॥ ६॥ कृतपापहरां पुण्यां तीर्थपू.च निर्मलाम् ॥ |रिअप्रिय भद्र सर्वविनविनाशिनीम् ॥ ६ ॥ त्वमेव राधा त्वं कृष्णस्त्वं पुमान्प्रकृतिः परा ॥ राधामाधवयोगेंदो पुराणे तो तथा ॥9॥ राधिकां सृछित डब्लू पभ्द्यात्कृत्वा तदुद्भवम् ॥ उवाच माधवी गोपी राधायाः पुरतः स्थिता ॥८॥ ॥ माघचुवाच ॥३॥ किं वा चोरस्य कृष्णस्य रूपं वा वेषमुत्तमम् ॥ किं मुखं विभवं किं वा गौरवं चाप्यनुत्तमम्॥ ९॥ किंवा तद्वीर्यमयंयं शौर्य वा दुरतिक्रमम् ॥ किं वा सिद्धे प्रसिद्धे वा कं वा तुल्यं गुणोत्तमम् ॥ १०॥ इतो वा कुत आयातः पुनरेव कुतो वतः ॥ हालको गोपवेषं न हि राजात्मजः पुमान् ॥ ११ ॥ त्वं किं स्मरसि कस्माणि गोपालं नंदनंदनम् । आत्मानं रह यत्नेन ॐ प्रियः स्वात्मनः परः ॥ १२॥॥॥ ॥ ॥ चिक्त्वां राधेतिऽनिलयां तवैव जीवनं वृथा ॥ जगतो मुक्तीनां च क्रोशियशक्षयम् ॥ १३ ॥ नारीणां गोपनं कार्यं मुख्यके स्वयशःक्षयम् ॥ यज्ञेन चक्षुषा वाई सखि संचरणं कुरु॥ अंतरे पति च संगोप्य भावनं कुरु॥ १७॥ न वे जातिमा राखूण मित्राणां च सुरेश्वरि । शत्रुः कार्यवशेनेव मित्रं च कर्मणा भवेद् ॥ कामसेन मूर्तता कृ कस्य बहुभो रोचे कः कस्याप्रिय एव च ॥ ३६ कार्य च समयं ज्ञात्वा संतः अतिसंवृतः । राञ्चर्षनापहारी च हर्ता ततः परः॥ १७॥ कटुक्का बुलाता शश्ण खक्षणं । स्त्री गविष्य २१ विसज्य शोकसागरे ॥ ३८ हीत्वा वेतनं प्राणानिष्टरो वरुणो मतः ॥ इकिं स्मरसि डे हि त्यज ने इस