पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथयिष्यामि त्वकृततं यथोचितम् ॥ ८० ॥ ॥ ॥ गमिष्यसि यद् वत्स मथुरां सुमनोहराम् ॥ • |ऽसकथां कांचित्तिश्च वत्स स्थिरो भव ॥८१ ॥ म बिस्मृतो न भवसि विरहज्वरकातरा । कथयिष्यामि मत्कतं ध्रुवं प्रस्थायि |ष्यसि ॥८२॥ नारीणां मनसो वार्ता को वा जानाति पंडितः ॥ किंचिच्छात्रानुसारेण प्रकरोति निरूपणम् ॥ ८३ ॥ वेदा वटुं न शक्ताय शास्त्राणि किं वदंति च ॥ कथयिष्यामि त्वां सर्वे पुत्र कृष्णे च वक्ष्यसि ॥ ८९ ॥ हे वने न भेदो मे पेश्वार्जदिषु यथा ऽ । किं वा जलं किमु स्वप्रमज्ञानं च दिवानिशम् ॥ ८६ ॥ आत्मानं च न जानामि चोदयं चंद्रसूर्ययोः । क्षणं प्राप्य हरे |Fत चेतनं मे बभ्रूव ह ॥८६ ॥ कृष्णाकृतिं च पश्यामि शृणोमि मुरलीध्वनिम् कुलं लंबां भयं त्यक्त्वा चिंतयामि इ ५ दम् ॥ ८७ ॥ संप्राप्य सर्वजगतामीश्वरं प्रकृतेः परम् ॥ न ज्ञानं मायया तस्य ज्ञात्वा गोपपतेर्मम ॥ ८८ ॥ ध्यायंते यत्पदांभोजं वेदा झाड्यः सुराः स भासतो मया कोपाद्धदि शल्यमिदं मम ॥ ८९॥ वा । तद्भक्त्या यत्क्षणो नीतो ध्यानेन पूजयाथ वा ॥ ९० ॥ तत्रापि मंगलं सर्वं हर्षमायुर्यवस्थितम् । विनं च हृदि संतापस्तद्विच्छेदे सदोद्भव |॥ ९१ ॥ क्रीडाप्रीतिर्न भविता तादृशीष्टा पुनर्मम । तादृशं प्रेमसौभाग्यें निर्जने न च संगमः ॥९२॥ वृन्दावनं न यास्यामि तत्संगे पुनर्द्धव ॥ चंदनं वा न दास्यामि नंदनंदनवक्षसि ॥ ९३ ॥ मालां तस्मै न दास्यामि न द्रक्ष्यामि मुखांबुजम् ॥.मालतीनां केत कीनों चंपकानां च काननम् ॥ ६८ ॥ पुनरेव न यास्यामि सुन्दरं रासभंडलम् । हरिसंगे न यास्यामि रम्यं चंदनकाननम् ९९ ॥ |पुनरेवं न यास्यामि मलयं रत्नमंदिरे ॥ माधवीनां वनं रम्यं रहस्यं मधुकाननम् ॥९६॥ श्रीखंडकाननं रम्यं.स्वच्छं चंद्रसरोवरम् । |विस्पंदकं सुरक्नं नैदनं पुष्पभद्रकम्॥ ९७ ॥ भद्रकं हरिणा स्राद्धं न यास्यामि पुनः पुनः । क सा रम्या विकसिता माधुखे माध वीळ९८॥ क्व गता माधवीरात्रिः क्व मधुः क्वापि माधवः । इत्येवमुक्त्वा सा राधा ध्यात्वा कृष्णपदव्रजम् ॥ ९९ ॥ पुन| च् च संगम्य रुदती लुर्कमन्विता ॥१००॥ इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीकृष्णजन्मखण्ड उत्तरार्द राधो