के. .कुस्त ॥ तत्वदृतं मुदा देव्या तस्मै श्रीत्या च राधया ॥ ६९ ॥ मणींद्रसारनिर्माणं छत्ररत्रं मनोहरम् ।सुमाणिक्यद्वारेण लं १४
रहारंसमन्वितम् ॥ ६० ॥ विचित्ररत्नपचेन चित्रितं वारुणं सदा ॥ शोभितं परितधान्ये रत्ननिर्माणदर्पणेः ॥ ६१ ॥|४|
भरng"झ|यहूतं क्षणा श्रीत्या इरते-रासमंडले । सुश्रीत्या राधया तत्र प्रदत्तखड्य च ॥ ६२ मणिसारविनिर्माणं मणिरावि छै। अ•९३
राजितम्॥ जपामाल्यं संस्कृतं च यद्दतं शंभुना पुरा ॥ ६३ ॥ तदेव दत्तं तस्मै चाप्यमूल्यं पुण्यदं शुभम् ॥ जन्ममृत्युजराव्याधि ।
||इरं चातिमनोहरम्॥ ६९ ॥ चंदुकतमणिं रम्यं चंद्रदत्तं परिष्कृतम् ॥ चंद्रावली ददौ तस्मै सुदीतं पूर्णचंद्रव॥ ६६९ ॥ विशुद्धे मधुझ
झुपके च मधुपात्रं यदक्षयम् ॥ धर्मेण यत्प्रदत्तं च तदत्तं प्रियया हरेः॥ ६६ ॥ जलभोजनपात्रं च शुदं स्वर्णविनिर्मितम् ॥ मिष्टान्नं
झ|परमान्नं च ददौ सुस्वादुमिष्टकम् ॥ ५७॥ भोजनं कारयित्वा च कथूरादिसुवासितम् । तांबूलं च ददौ शीनी मायं सुस्निग्धचंद
मनश॥ कृमं
१८॥ शुभाशिषं
। विद्यां च यशस्करीं
प्रददौ वृछितं
शुद्धां प्रवरं
यशः वरम्
कीर्ति । शनं
सुनिर्मलाम्
कृष्णेन ॥यद्दत्तं
७० ॥ गोलोके
सर्वसिदिं रासमंड़ले
हरेर्दास्यं ॥ हरिभक्तिं
६९ ॥ पुरुण
च निर्बलाम्
शतं ॥ यावद्भिङ्क
पार्ष सँ
अमरत्वं च पार्षदं च हरेरिति ॥ ७१ ॥ वरं प्रसादं दत्त्वा च समुत्थाय मुदान्वितम् ॥ वह्निशुशुके धृत्वा चासूये रत्नभूषणम् |चें
| ॥ ७२ ॥ हीरहारं रत्नमालां परिधाय मनोहराम्रो सिंदूरं कजलं पुष्पमाल्यं सुस्निग्धचंदनम् •॥७३ ॥ रत्नसिंहासनस्थं तं पूजिता
पूजितं मुदा ॥ वेष्टिता हर्षनिरतं गोपीनां शतकोटिभिः ॥ तप्तकांचनवर्णाभा शतचंद्रसमप्रभा ॥ ७८ ॥ ॥ श्रीराधिकोवाच ॥ ..N =
ॐ सत्यमायास्यति हरिः सत्यं निष्कपटं वद ॥७६॥ वद तथ्यं भयं त्यक्त्वा सत्यं द् िसुसंसदि ॥ वरं कूपशतादोपी वरं वापी ।
इशताकतुः॥ ७६ ॥ परं क्रतुरातात्पुत्रः सत्यं पुत्रशतात्किल ॥ न हि सत्यात्परो धर्मो नानृतात्पातकं परम् ॥ ७७ ॥॥ उदय
उवाच॥ सत्यमायास्यति हरिः सत्यं यसि सुंदरि ॥ ध्रुवं त्यक्ष्यसि संतापं दृष्द्म चंद्रसुखं हरेः ॥ ७८॥ अहं प्रस्थापया झ२१०॥
।
स्वानि गत्वा मञ्चपुरी शरि॥ विषाय तत्त्रयोधं च कार्यमन्यत्करिष्यति ॥ ७९ ॥ विदायं कुरु मे मातर्यास्यामि हरिसंनिधिम्
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
