पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। 7. ३. इ. |लष्य भगवान् गंतुमुद्यतः ॥९॥ अक्रूरागमनं ज्ञात्वा सर्वज्ञः सर्वसाधनः । आत्मा पाता च सर्वेषां सर्वोपकारकार कः ॥ १०॥ दृझझ सं० ४ ॐ॥१६४॥ |कृतमेव | मम ॥ हे कृष्ण हे रमानाथ भिन्नसानुम् व्रजेश मा उवाच व्रज राधिकादेवी व्रजम् ॥ १२ हृदयेन ॥ अधुना विदूयता त्वां ॥३३ प्राणनाथ ॥॥राधिकोवाच पश्यामि भिन्नमानसम् ॥॥ हे नाथ रमणश्रेष्ठ ॥ गते त्वयि श्रेष्ठक्षप्रेयस मम प्रेम छु| — |गच्छंतमुत्सुकं गतं सौभाग्यमेव च ॥ १३ ॥ क्क यासि मां विनिक्षिप्य गंभीरे शोकसागरे । विरहव्याकुलां दीनां वय्येव शरणागताम् ॥ १४॥ डू ॐ|न यास्यामि पुनर्गेहं यास्यामि काननांतरम् ॥ कृष्ण कृष्णेति कृष्णेति गायंगायं दिवानिशम् ॥ १४ ॥ न.यास्याम्यथवारण्यं ङ ॐयंस्यामि कामसागरे । तत्र बकामनां कृत्वा त्यक्ष्यामि च कलेवरम् ॥ १६ ॥ यथाकाशो यथात्मा च यथा चंद्रो यथा रविः॥४ तथा त्वं यासि मत्पार्ये निबद्धो वसनचले ॥ १७ ॥ अंधुना यासि नैराश्यं कृत्वा मे दीनवत्सल ॥ न युक्तं हि परित्यक्तुं दीनां म|४| छै|शरणागताम्॥ १८॥ यत्पादपङ्गं ध्यायंते ब्रह्मविष्णुशिवादयः । त्वां मायया गोपवेषं कथं जानामि मत्सरी ॥ १९॥ कृतं यद्देव छुदुर्नातमपराधसहस्रकम् । यदुक्तं पतिभावेन चाभिमानेन तत्क्षम ॥२०॥ चूर्णीभूतश्च मद्रवों दूरीभूतो मनोरथः॥ विज्ञातुमात्मसौभाग्यं ङ झुकिमन्यत्कथयामि ते ॥२१॥ ज्ञात्वा गर्गसुखाच्छुत्वा मोहिता तव मायया ॥ वां च वक्तुं न शक्नोमि प्रेम्णा वा भक्तिपाशतः॥ २२ ॥ यासि चेन्मां परित्यज्य सकलंको वतुपुत्रपौत्रा नश्यंति ॥ ॥ क्षणं युगशतं मन्ये विनाशं भविष्यसि ॥ ब्रह्मकोपानलेन च २३ त्वां प्राणवल्लभम् ॥ कीं शताब्दं त्वां त्यक्त्वा विभर्मि जीवनं प्रभो ॥२॥ इत्युक्त्वा राधिका कोपात्पपात धरणीतले ॥ मूच्र्छां संप्राप |सहसा जहार चेतनां मुने ॥२४कृष्णस्तां मूछितां दृष्ट्वा कृपया च कृपानिधिः। चेतनां कारयित्वं च वासयामास वक्षसि २ि६॥४ बोधयामास विविधं योगैः शोकविखण्डनेः । तथापि शोकं त्यक्तुं च न शशाक शुचिस्मिता ॥ २७ ॥ सामान्यवस्तुविश्लेषो नृणां|ऊ। कुशोकाय केवलम् ॥ देहात्मनोश्च विच्छेदः क सुखाय प्रकल्पते ॥२८॥ न ययौ तत्र दिवसे व्रजराजो व्रजं प्रति । क्रीडासरोवराभ्याशंङ् ५१५ झ|प्रययौ राधया सह ॥ २९॥ तत्र गत्वा पुनः क्रीडां चकार च तया सह । विजहौ विरहज्वालां रासे रासेश्वरी मुदा ॥ ३० ॥राधा साडू