झस्वामिना सादं पुष्पचंदनचर्चता ॥ पुष्पचंदनतल्पे च तस्थौ रहसि नारद । ३३॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्म् ऊ
झखण्ड उत्तरार्धे नारायणनारदसंवादे राधाशोकविमोचनं नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥ नारद उवाच ॥ ॥ अतः परं डू
४|किं रहस्यं राधाकेशवयोर्वद ॥ निगूढतत्त्वमस्पष्टं तन्मे व्याख्यातुमर्हसि ॥ १ ॥ श्रीनारायण उवाच ॥ ॥ शृणु नारद् वक्ष्या
|मि रहस्यं परमाद्भुतम् ॥ गोपनीयं च वेदेषु पुराणेषु पुराविदाम् ॥ २॥ पुनः सकामो भगवान्कृष्णः स्वेच्छामयो विभुः ॥ रेमे स
रमया सादं विदूग्ध विदग्धया ॥ ३ ॥चतुःषट्किलाशक्त्या यथा कांता कलावती॥ कामशास्त्रेषु निपुणा विदग्धा रसिकेश्वरी॥
४| ७ ॥ श्रृंगारलीलानिपुणा शश्वत्कामा च कामुकी । सुंदरी सुंदरीष्वेव शश्वत्सुस्थिरयौवना
साध्वी प्रसिद्ध सिद्धयोगिनी ॥ ७॥ तत्कन्या राधिका देवी मातृतुल्या च कासुकी । चकार नानाभावं सा सुशीला स्वामिनं प्रति छु।
॥ ८ ॥ चतुःषष्टिकलामानं श्रृंगारं च चकार सः । तथा विशिष्टया साकं रासे रासरसोत्सुकः ॥ ९॥ तां नखाग्रक्षतश्रोणीं नखक्ष छु।
छ|तुपयोधराम्॥ लुप्तचंदनसिंदु कबरीशिथिलां सतीम्॥१०॥ सुखसंभोगमम्नां च नग्नां च शोकसून्छिताम् । पुलकांचितसवग झु
निंद्रदेवों समाययौ ॥ ३१ ॥ दृष्टा तां निद्रितां कृष्णः कृपया च कृपानिधिः ॥ रुरोद मायया मायी मायेशो लोकशिक्षया ॥१२॥
कृत्वा वक्षसि राधे चू बुधैव च पुनःपुनः ॥ स्तृतां च नेत्रसलिलैः प्राणाधिष्ठातृदैवताम् ॥ १३ ॥ प्राणाधिकां प्रियतमां धारयामास सैं|
४|निर्मितम् ॥ १६॥ सिंदूरं ददौ तस्याः समंताधःस्थलेऽमले । दाडिमीकुसुमाकरं युक्तं ॥.३६" चकार पीछ
गेडे नानाचित्रविचित्रकम् ॥ ३६ तत्पादपद्म च रत्नमंजीररंजितम् ॥ १७ ॥ पादधूलिनखाने च सुन्दरालक्तकं ददौ ॥ नानासुवेषो
च्वलितां तां निदाकुलितां विभुः॥१८पुनश्चकार मोहेन गाढागिनमीप्सितम्। पुनश्च चुंबनं कृत्वा निवेश्य च स्ववक्षसि ॥१९४
वाससं
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
