पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहं यज्ञश्च कलया त्वं स्वाहांशेन दक्षिणा ॥ ७२ ॥ त्वया सार्डी च फलदोप्यसमर्थस्त्वया विना । कलया पितृलोकोई स्वशिन त्वंछु स्त्रघा सती ॥ ७३ ॥ त्वयालं कव्यदाने च सदा नालं त्वया विना । अहं पुमांस्त्वं प्रकृतिर्न स्रष्टाऽहं त्वया विना ॥७८॥ त्वं चक्षु संपत्स्वरूपाहमीश्वरश्च त्वया सह । लक्ष्मीयुक्तस्त्वया लक्ष्म्या निःश्रीकश्च त्वया विना ॥ ७६ ॥ यथा नालं कुलालश्च घटे.कर्तुं मृदा छ|विना॥ अहं शेषश्च कलया स्वशेन त्वं वसुंधरां ॥ ७६ ॥ त्वां सस्यरत्नाधारां च बिभर्मि मूर्छि सुन्दरि । खं च कांतिश्च शाँति |” छ|श्च भूतिमूर्तिमती सती ॥ ७७ ॥ तुष्टिः पुष्टिः क्षमा लज्जा क्षुधा तृष्णा परा दया । निद्र श्रदा च तंबा च सूच्छी च सन्नतिः कि ॐया ॥ ७८॥ मूर्तिरूपा भक्तिरूपा देहिनां देहरूपिणी ॥ ममाधारा सदा वं च तवात्माहं परस्परम् ॥ ७९ ॥ यथा त्रं च तथाहं चञ्च ॐ|समौ प्रकृतिपूरुषौ ॥ न हि सृष्टिर्भवेद्देवि द्वयोरेकतरं विना॥ ८॥ इत्युक्त्वा परमात्मा च राधां गणाधिकां प्रियाम् ॥ कृत्वा वक्षसि छ |सुप्रीतो बोधयामास नारद ॥८३॥ स च क्रीडानियुक्तश्च बभूव रत्नमंदिरे ॥ तया च राधया सार्द कामुया सह कामुकूः छ |॥८२॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे आध्यात्मिकयोगकथनं नाम स्नुषटिङ तमोऽध्यायः ॥ ६७ ॥ ॥ श्रीनारायण उवाच ॥ ॥ कृत्वा क्रीडां समुत्थाय पुष्पतल्पापुरातनः॥ निद्रितां प्राणसदृशीं बोधयाउँ छ|मास तत्क्षणम् ॥ १ ॥ वस्रचलेन संस्कृत्य कृत्वा तन्निर्मलं मुखम् ॥ उवाच मधुरं शतं शतां च मधुसूदनः॥२H ॥ श्रीकृष्ण हैं। ॐउवाच छ|कुरु क्षणम् ॥ ॥ ॥ अस् ित्रिष्ट ग्रामेग्रामे क्षणं यथा रासे संति रासेश्वरि सर्वत्र ग्रामदेवताः शुचिस्मिते ॥ ९ ॥ ॥ व्र प्रियालिनिवहैः वृंदावनं वापि व्रजं सार्द व्रज क्षणं व्रजेश्वरि चंदनकाननम् ॥३॥ रासाधिष्ठातृदेवि ॥ क्षणं वा चंपकवनं में रासं गच्छ रासे |छुछ । ४वा तिष्ठ सुंदरि ॥६॥ क्षणे ण्हं च यास्यामि विशिष्टं कार्यमस्ति मे॥ विरामं देहि मे प्रीत्या क्षणं मां प्राणवल्लभे ॥ ६ ॥ प्राणाधि|ङ्क ऊष्ठातृदेवि त्वं प्राणाश्च त्वयि संति मे॥ प्राणी विहाय प्राणांश्च कुत्र स्थातुं क्षमः प्रिये॥ ७॥ त्वयि मे मानसं शैक्षत्त्वं मे संसारवाछु छ|सना ।। त्वत्तो मम प्रिया नास्ति त्वमेव शंकरात्प्रिया ॥ ८॥ प्राणा मे शंकरः सत्यं त्वं च प्रणाचिका सति । इत्युक्त्वा तां समासँ त