, I
.वै. .
न.. ४|वक्त्रैश्चतुर्भिर्य ब्रह्म वेदानां जनको विभुः ॥ स्तौति सेवां च कुरुते चरणांबुजमीश्वरि ॥ ८६ ॥ शंकरः पंचभिर्वीः स्तौति |ङ| सं• १ -
॥ ६ ॥ अयं योगिनां गुरुः ॥ साश्रुपूर्णः सपुलकः सेवते चरणांबुजम् ॥८७॥ शेषः सहस्रवदनैः परमात्मानमीश्वरम् ॥ सततं स्तौति यं||अ• •
|ऊ|अ• २
भक्त्या सेवते चरणांबुजम्। ८८॥ धर्मः पाता च सर्वेषां साक्षी च जगतां पतिः॥ भक्त्या च चरणांभोजं सेवते सततं मुदा ॥ ८९ ॥|४ |
ऊ|वेतद्वीपनिवासी यः पाता विष्णुः स्त्रयं विभुः । तस्यांशश्च तथा यं यं धार्यतेप्यक्षरं परम् ॥ ९० ॥ सुरासुरमुनींद्राश्च मनवो मानवा|४
ऊ|बुधाः ॥ सेवंते न हि पश्यंत् िस्वनेपि चरणांबुजम् । ॥९१॥ क्षिप्रं रोषं परित्यज्य भज पादांबुजं हरेः।। “भंगलीलामात्रेण सृष्टिसंहर्तुरेवु|४|
ॐच ॥ ९२॥ निमेषमात्रादस्यैव ब्रह्मणः पतनं भवेत् । यस्यैकदिवसेष्यविंशतींद्राः पतंत्यपि ॥ ९३ ॥ एवमष्टोत्तरशतमाय्र्यञ्च
|स्य जगद्विधेः । त्वं वा कान्याश्च वा राधे मदीश्वरवशेखिलम् ॥ ९३ ॥ श्रीदाम्नो वचनं श्रुत्वा केवलं कर्तुमुज्ज्वलम् ॥ सद्यचुको
छ|सा ब्रह्मन्सद्यः प्राणेश्वरी हरेः ॥९०रासेश्वरी बहिर्गत्वा तमुवाच ह निषुरम्॥ मुक्तकेशी रक्तांभोरुहलोचना ९६ ॥ |४
स्फुरदोष्ठी ॥
छ| राधिकोवाच ॥॥ येरे जाल्म महामूढ शृणु लंपटकिंकर ॥ वे च जानासि सर्वार्थ न जानामि वदीश्वरम् ॥ ९७ ॥ त्वदीश्वरश्चऊ
झ|श्रीकृष्णो न ह्यस्माकं व्रजाधम ॥ जानामि जनकं स्तौषि सदा निंदसि मातरम् ॥ ९८॥ यथाऽसुराश्च त्रिदशा नित्यं निंदंति संतत हुँ।
|म् । तथा निंदसि मां मूढ तस्मात्त्रमसुरो भव ॥ ९९॥ गोप त्रजासुरीं योनिं गोलोकाच्च बहिर्भव ॥ मयाद्य शप्तो मूढस्त्रं कस्त्वांश्छ
ॐ|रक्षितुमीश्वरः ॥ १०० ॥ रासेश्वरी तमित्युक्वा सुष्वाप विरराम च ॥ वयस्याः सेवयामासुधामरे रवमुधिभिः ॥ श्रुत्वा च वचनं श्रु
झ|तस्याः कोपेन स्फुरिताधरः । शशाप तां च श्रीदामा व्रज योनिं च मानुषीम् ॥ १०१ ॥ ॥ श्रीदामोवाच ॥॥ मानुष्या इव कोप
ॐ|स्ते तस्मात्त्वं मानुषी भुवि ॥१०२॥ भविष्यसि न संदेहो मया शप्ता त्वमंबिके ॥ छायया कलया वापि परशक्त्या कलंकि |
अना ॥ १०३ ॥ मृढा गृपाणपत्नीं त्वां वक्ष्यंति जगतीतले॥ रापाणः श्रीहरेरंशो वैश्यो वृंदावने वने ॥ १०७ ॥ भविष्यति महायोगी|ऊ|॥ ६ ॥ ।
ॐ| १ति नित्यं मवंते च-नि०२ अस्यांशश्च तथा चयं ध्यायनेनुनीयम्-इनिपा T०३ पतनं हरे:-३०पा° ४ कटुमुल्बणम् पा०९ गयाणपती-पा०||
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
