पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|राधाशापेन गर्भजः । गोकुले प्राप्य तं कृष्णं विहरिष्यसि कानने ॥ १०९॥ भविता ते वर्षशतं विच्छेदो हरिणा सह ॥ पुनः— छ|प्राप्य तमीशं च गोलोकमागमिष्यसि ॥ १०६ ॥ तामित्युक्त्वा च नत्वा च स जगाम हरेः पुरः " गत्वा प्रणम्य श्रीकृष्णं शापाङ्ग G|ख्यानमुवाच ह ॥ १०७॥ आनुपूव्र्यातु तत्सर्वं रुरोद च भृशं पुनः ॥ उवाच तं रुदंतं च गच्छध्वं धरणीतलम्॥ १०८॥ न जेता|अँ ॐ|ते त्रिभुवने ह्यसुरेंद्रो भविष्यसि ॥ काले शंकरशूलेन देहं त्यक्त्वा ममांतिकम् ॥ १०९ ॥ आगमिष्यसि पंचाशद्युगांते तु ममाथिॐ ४|षा ॥ श्रीकृष्णस्य वचः श्रुत्वा तमुवाच शुचान्वितः ॥ ११० ॥ त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि ॥ इत्युक्त्वा श्रीहरिं नत्वा | ॐ|जगाम स्वाश्रमाद्वहिः॥ १११ ॥ पश्चज्जगाम सा देवी रुरोद च पुनःपुनः ॥ व यासि वत्सेत्युच्चार्य विललाप भृशं सती॥ ११२॥ “ ४|श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः । स एव शंखचूडश्च बभूव तुलसीपतिः ॥ ११३ ॥ गते श्रीदाम्नि सा देवी जगामेश्वरसन्निई ॐ|धिम् । सर्वं निवेदयामास हरिः प्रत्युत्तरं ददौ ॥ ११४ ॥ शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम् ॥ शंखचूडश्च कालेछु ॐ|न संप्राप पुनरीश्वरम् ॥ ११९॥ राधा जगाम धरणीं वाराहे हरिणा सह ।। वृषभानुगृहे जन्म ललाभ गोकुले मुने ॥ ११६ ॥|४ | छ। सर्वं श्रीकृष्णाख्यानमंगलम् वांछितं भूयः ॥ ११७ ॥ इति श्रीब्रह्मवैवर्ते महापुराणेछु इत्येवं कथितं । सर्वेषां सारं किं श्रोतुमिच्छसि ॐ छ| श्रीकृष्णजन्मखंडे केन वा प्रार्थितः कृष्णो नारायणनारदसंवादे महीं च केन हेतुना सप्तसमुद्रजन्मराधाश्रीदामशापोद्भवो । आजगाम जगन्नाथो वद वेदविदां नाम तृतीयोऽध्यायः वर ॥ १ ॥ ॥ ॥ ३ ॥ ॥ ॥ नारद उवाच उवाच । ॥ ॥ | ४ । नारायण ॐॐ | पुरा सार्द वाराहकरुपे तैस्तां दुर्गमां सा च भाराक्रांता जगाम वेधसः वसुंधरा सभाम् ॥ भृशं ॥ बभूव ३ ॥ शोकार्ता ददर्श तस्यां ब्रह्माणं देवेशं शरणं ज्वलंतं ययौ ब्रह्मतेजसा ॥ २ ॥ ॥ मुरैश्वसुरसंतप्तैर्मुशमुद्विग्नमानसैः ऋषीन्दैश्च मुनीन्द्रश्च सिउँदैः ॥४ ॐ। छ| सेवितं मुदा ॥ ३ ॥ अप्सरोगणनृत्यं च पश्यंतं सस्मितं मुदा ॥ गंधर्वाणां च संगीतं श्रुतवंतं मनोहरम् ॥ ६ ॥ जपेतं परमं ब्रह्म विरहो-हात पा० । २ युगेतीत-हार्न पाठः ।