पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| इद ॥ अंरोव लीलया सृष्टये कलया बहुधा तया ॥ ७२ ॥ कृष्णवामाँगसंभूता राधा रासेश्वरी स्वयम् ॥ सुस्खोद्ध वा स्वयं वां रागाधिष्ठातृदेवता ॥ ७३ ॥ वक्षःस्थलोद्रवा लक्ष्मीः सर्वसंपत्स्वरूपिणी ॥ शिवा तेजःसु देवानामाविर्भावं चकार छ|सा ॥ ७४ ॥ निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ॥ प्राप्य कल्पांतरे जन्म जठरे दक्षयोषितः ॥ ७९॥ नाना सती शिवं प्राप। दक्षस्तस्मै ददौ च ताम् योगेन देहं तत्याज श्रुत्वा सा भर्तुर्नदनम् ॥७६॥ पितृणां मानसी कन्या मेनका तव गेहिनी॥ ललाभ तस्य ॐजठरे जन्म सा जगदंबिका ॥७७शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥७८॥ls४ जातिस्मरा च सर्वसिदिदा सिदिरूपिणी अस्या अस्थि चिताभस्म भक्त्या धत्ते शिवः स्वयम् ॥७९॥ देहि त्वं स्वेच्छया कन्यां देहि भद्र शिवाय च ॥ अथवा सा स्वयं कांतस्थानं यास्यति द्रक्ष्यति ॥ ८० ॥ प्राक्तनाथस्य या कांता सा तं प्राप्नोति वल्छभम् |ङ्क प्रजापतेर्निषेधं च न कोऽपि खंडितुं क्षमः ॥ ८१ ॥ विवाहेनोत्सुकः शंभुः स्वात्मारामश्च तत्त्ववित् ॥ धुवुस्तं सुराः सर्वे तारका”। छस्येन पीडिताः ॥ ८२ देवानां पीडनं दृष्ट्वा ब्रह्मणा प्रार्थितो विभुः । कृपया स्वीचकाराशु कृपालुर्देवसंसदि ॥ ८३ ॥ कृत्। प्रतिज्ञां योगींद्रो हद्द ठेशमसंख्यकम् ॥ दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकं ॥ ८४ ॥ तामाश्वस्य वरं दत्त्वा जगाम निज४ मंदिरम् । तच्चुत्वेवाययुः सर्वे सुराः शक्रादयो मुदा ॥ ८६ ॥ नारायणश्च भगवान्ब्रह्म धर्म सांप्रतम् ॥ ऋषयो मुनयः सर्वे गंधर्वा यक्षराक्षसाः ॥८६ ॥ तत्र सर्वे मुदा युक्तैः समालोचनकर्तृभिः प्रस्थापिता वयं शीत्रमखुणा सा अरुंधती ॥ ८७ ॥ तव प्रबो| |धने प्रीतिर्वर्दते महती सदा ॥ संप्राप्तं शुभकार्यं च सर्वकालसुखावहम् ॥ ८८॥ शिवां शिवाय शैलेंद्र स्वेच्छया चेन्न. दास्यसि ॥ भविता वा विवाइया भवितव्यंबलेन च ॥ ८९ ॥ आगमिष्यति देवो यो नारायणसहायवान् । रत्नसाररथे कृत्वा देवानां प्रवरं । छावरम् ॥ ९० ॥ योगींद्राणां वरेण्यं ते ज्ञानिनां च गुरोर्गुरुम् ॥ आदिमध्यांतरहितमविकारमजं परम् ॥ ९१ ॥ वरीं ददौ शिवायै सश |राय तपसः स्थले ॥ न ईश्वरप्रतिज्ञाते दुर्लभं विफलं भवेत् ॥ ९२ ॥ ब्रह्मादिस्तंबपर्यंतं सर्वं नश्वरमस्थिरम् ॥ अहो प्रतिज्ञा |