पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• 8 | कई नविनाशिनी ॥ ९३ ॥ ५ महेंद्रः शैलानां पलांश्चिच्छेद लीलया॥ पवनो लीलया मेरोः श्रृंगभंगं चकांर् ह ॥ झळ, ७४॥ के वा रौलेश्च योदारः सुरैः सह विमालय पतिष्यंति सङद्रेषु पवनैः प्रेरिताः क्षणात् ॥ ९८ ॥ एकामें यदि शैलेंद्र हे सर्वसंपद्विनश्यति ॥ सर्वाब्रवति तद्दत्त्वा विना च शरणागतम्॥ ९६॥ शरणागतरक्षार्थं प्राणश्च दातुमर्हति । पुत्रदारधनं सर्वां अअ• ४: मिति नीतिविदो विदुः॥ ९७ ॥ दूत्वा विप्राय स्वसुतामनरण्यो नृपेश्वरः॥ ब्रह्मशापाद्विमुक्तअ रश्न सर्वसंपदम् ॥ ९८॥ तमाशु घोषयामासुर्नीतिशास्त्रविदो जनाः ॥ ह्मशापनिमनं च ब्रह्मण्यमतिकातरम् ॥ ९९॥ वमेष शैलराजेंद्र सुतां दत्त्वा शिवाय चर्चा अत्र सर्वान्वंशुवर्गान्वशे कुरु सुरानपि॥ १००॥ वसिष्ठस्य वचः श्रुत्वा प्रहस्य पर्वतेश्वरः॥ पप्रच्छ नृपवृत्तांतं हृदयेन विदूयता ॥ १०१ ॥ हिमालय उवाच ॥ ॥ कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपेश्वरः ॥ सुतां दत्त्वा स च कथमरक्षात्सर्वसंपदम् ॥ १०२ ॥४ | वसिष्ठ उवाच ॥ मनुवंशोद्भवो राजा सोनरण्यो नृपेश्वरः ॥ चिरंजीवी धर्मशीलो वैष्णवो विजितेंद्रियूः ॥१०३स्वायंभुवो मछुः छू ऊँचे पुत्रोऽतिधार्मिकः । राज्यं चकार धर्मेष युगानामेकसप्ततिम् । १०४ ॥ ततो जगाम वैकुंठं सहितः शतरूपया ॥ संप्राप्य स्यं सान्निध्यं हरेर्दासो बभूव ह ॥ १०६॥ मनुर्बभूव तत्पात्स्वयं स्वारोचिषो महान्॥ स्वारोचिषे गते शेल बभूव मनुरुत्तमः |॥ १०६ ॥ उत्तमे निर्गते धर्मी तामसो मनुरेव च॥ ततो मनुर्बभूवात्र रेवतो ज्ञानिनां वरः ॥ ७॥ चाक्षुषश्च ततो ज्ञेयः श्राद्धदेऊ सप्तमः ॥ सावर्णिरष्टमो ज्ञेयः श्रीसूर्यतनयो महान् ॥८॥ चैत्रवंशोद्भवो राजा पुरासीत्सुरथो भुवि ॥ नवमो दक्षसावर्णिहसाब छु को देश + ९॥ एकादशो मनुश्रेष्ठो धर्मसावर्णिरुच्यते ॥ ततश्च रुद्रसावर्णिर्विष्णुभक्तो जितेंद्रियः ॥ ११० ॥ तत्परो देवसावर्णि । ॥ इंद्रसाव मंतो निणार्ये ॥ १२ ॥ मनूनां प्रवरो धर्मो शुदभक्तो गदाभृतः ॥ चकार राज्यं धर्मेण सुगानामेकसप्ततिम् ॥ १३ ॥ राज्यं दत्त्वाअ. १२ कुमुदाय जगाम तपसे वनम् ॥सुरेंद्रस्य सुतः श्रीमानिकेतुर्महाबलः ॥१e॥ तस्य पुत्रो महायोगी पुरीषतरुरेख च । तस्य पुत्रोऽति |