१८६० का आकर्मेिच्छयाऽच्यते । महिमानं भवेयम्मयस्तदिचीयताम् । ५१॥ माया छ सws
बः नो वसिष्ठो विधिनंदनः ॥ वेदवेदांगविज्ञाता वेदोक्तं बहुसुवतः ॥ ५२ ॥ ॥ वसिष्ठ उवाच ॥ ॥, वचनं विविधं
शेळ लौक्रिके वैदिके तथा ॥ सर्व जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥६३ ॥ असत्यमहितं पात्संप्रतं श्रुतिसुन्दरं । च ज° &
खदं शत्रुर्वदति न हितं च कदाचन ॥ ६४ ॥ आपातप्रीतिजनकं परेणामसुखावहम् ॥ दयालुर्धर्मशीलश्च बोधयत्येव बांधवम् ॥ ।
६॥श्रुतिमात्रात्सुधातुल्यं सर्वकाले सुखावहम् ॥ सत्यसारं हितकरं वचसां श्रेष्ठमीप्सितम् ॥ ९६ ॥ एवं च त्रिविधं शेल नीति
मन्मिषित॥ कथ्यतां त्रिषु मध्ये किं वदामि वाक्यमीप्सितम्। ९७॥ बाह्यसंपद्विहीनश्च शंकरस्त्रिदशेश्वरः ॥ तत्वज्ञानसमुद्रेषु
सन्निमन्नेक्रमानसः॥१८॥ आपातभ्रमसंपत्तिर्वियुच्ीरिख नाशिनी ॥ सदानंदस्येश्वरस्य स्वात्मारामस्य का स्वृता ॥६९॥ गृही ) ।
गति स्वसुतां राज्यसंपत्तिशालिने । कन्यां विवेषिणे दत्वा कन्याघाती भवेत्पिता ॥ ६० ॥ को वदेच्छंकरो दुःखी कुबेरो यस्य
कंकरः॥ अभंगलीलया लुटं स्रष्टुं नष्टं क्षमो हि यः ॥६३॥ निर्गुणः परमात्मा चय ईशः प्रकृतेः परः॥सर्वेशः स च निलिस लिस
३ जंतषु ॥ ६२ स एकः वृष्टिसंहारे स सर्वः सृष्टिकर्मणि ॥ निराकारश्च साकारो विभुः स्वेच्छामयः स्त्रयम् ॥६३॥ य ईशद्भिविषहैं
मूर्ति विषते सृष्टिकर्मणि॥ सृष्टिस्थित्यंतजननीं ब्रह्मविष्णुशिवाभिधाम् । ६१ ॥ गङ्गा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत्। छं।
शिवः कैलासवासी च सर्वाः कृष्णविभूतयः ॥६८॥ श्रीकृष्णस्य द्विघा भूतो द्विभुजश्च चद्भुज चतुर्युजश्च वैकुण्ठे गोलोके द्विभुजः
सर्वम् ॥६३ तस्य देवस्य तोशाम ब्रह्मविष्णुमहेषराः केचिद्देवाः कलास्तस्य कर्तारायैव केचन ॥ ६७॥ कृष्णः दृष्टञ्चन्सुखमा
सूतं तत्र निर्ममे ॥ निर्माय तां च तयोनौ वीर्याधानं चकार ह॥ ८॥ ततो ङ्भिः ससुतस्तन्मय्ये च महाविराट् ॥ मा ...
रेडियो महाविष्णुर्वामपार्षात्संभूतो
श्रीकृष्णछोडरांशकः ॥ विष्णुरेव
६९ ॥ नाभिपोद्भवो
च ॥ सर्वे प्राकृतिकाः
ब्रह्म तस्येव् शेल जलरायिनः
अविष्शिवादयः
॥ भालोद्भवस्तस्य
॥७१॥ धत्ते छः चतुर्विघ
रॉबंद "
। ७• ॥
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
