पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राम् ॥ ७ ॥ तपश्चकार राजेंद्र वर्षाणं च सहस्रकम् ॥ जीर्णं तस्य शरीरं च कठोरेण तपस्विनः ॥६॥ वल्मीकाच्छादितं देदै दृङ् ॥ घात् कृपानिधिः ॥ आजगाम वरं दातुं तपःस्थानं सुनिर्जनम् ॥३॥ कमंडलुजलेनेव मम देहोद्भवेन चुसिषेच तं च मंत्रेण मंया दृते। न योगविव ॥ ७ ॥ कुमंड्ळजलस्पर्शादुत्थाय नृपतिः स्वयम् ॥ ननाम भक्त्या जगतां स्रष्टारं च पुरभस्थितम् ॥८॥ स तं नमेतं छु ॐ राजानमुवाच कमलोद्भवः । वरं वृण्विति राजेंद्र यत्ते मनसि वांछितम् ॥ ९॥ तस्य तद्वचनं श्रुत्वा वरं वनं परात्परम् । ममैव ह। ४ ॥ चरणे ११ भक्तिं ॥ एतस्मिन्नंतरे मदीयं दास्यमेव राजा ददर्श च ॥ रथमुत्तमम् १• ॥ कृपया ॥ च आकाशान्निपतंतं वरं ब्रह्म दत्तवानभिवांछितम् वे शतसूर्यसमप्रभम् । स ॥ च १२ तत्पुरतस्तस्थौ ॥ तेजसाच्छादितं कामदेवसमप्रभैः सर्वे सुप्रदीले ॥ /आँ ॐ| दिशो दश ॥ रत्नेंद्रसारनिर्माणंशतचक्रसमन्वितम् ॥१२अमूल्यरत्ररचितं विचित्रकलशोज्ज्चलम् ॥ मुक्तामाणिक्यहीराणां मालासँ जालैश्च राजितम् ॥ १४ ॥ सद्रत्नदर्पणेदतिरतीव सुमनोहरम् । भूषितं दिव्यवस्था वेतचामरकोटिभिः ॥ १६॥ पारिजातप्रसूनानां ॐ मालाजालेः सुशोभितम् ॥ मनोयायि महाश्चर्यं नानाचित्रेण चित्रितम् ॥३६वेष्टितं पार्षदैर्दिव्यै रनभूषणक्षपितेः ॥ चतुर्युजेः श्याम डू लेय ज्वलद्भिः स्थिरयौवनैः ॥ १७ ॥ पीतवस्त्रपरीधानैषीदनागुरुचर्चितैः ॥ दृष्ट्वा रथस्थान्देवांश्च ननाम नृपतिर्मुदा ॥ १८ ॥ सह सा तस्य शिरसि पुष्पवृष्टिर्बभूव ह ।। नेदुटुंदुभयः स्वर्गे चानकाश्च मूनोइराः ॥ १९॥ ऋषयो मुनयः सिब्दाः प्रकुर्वती सुदाशिष कें | ॥ प्रशशंसुः सुराः सर्वे राजानं हर्षनिर्भराः ॥ २०॥ राजा च पार्षदान्ध्यात्वा तदूपथ बभूव ह ॥ पार्षदास्तं रथे छत्वा नीत्वाङ्क जग्मुर्ममालयम् ॥ २१ ॥ मदीयः पार्षदो भूत्वा स च तस्य ममांतिके॥ ततः स्वमंदूिरं यांतं ददर्श मोहिनी विधिम् ॥ २२ । पुष्पोदाने च रम्ये च पुष्पचंद्रनवायुना ॥ सद्योमुमोह दृङ्प्रदग्धा मदनानलैः ॥२२॥ विलोक्यवक्रनयना जुगोप मितं सुखम्।|ङ्क । तं सिंदूरबिंद्धं दधती कस्तूरीबिंदुना सह ॥ २४॥ चारुचंपकवर्णाभा सततं स्थिरयौवना ॥ बृहन्नितंबयुगला पीनश्रोणिपयोधरा ॥ २६४ शरत्पार्वणश्रांशुप्रभामुष्टकरानना ॥ सूक्ष्मवस्रपरीधाना रत्नालंकारभूषिता ॥ २६ ॥ त्रैलोक्यं मोहितुं शक्का कटशैरेव लीलया ॥|ङ