पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

== नै तीख़ कामिनी शबूद्जेंड्मन्द्वामिनी ॥ २७॥ gळीवितसर्वागी स्ट संप्रष वर्षेनि ॥ सन्निरीक्ष्य चूताँ अझ जगाम श्रीहरि ॐ ०१ खंती निवसती शयनं कुर्वती क्षणम् ॥ ३१ ॥ तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि। एतस्मिन्नंतरे रंभा विदग्घाप्ससी वरा ॥४ |॥ ३२॥ गच्छन्ती कमलोकं सा सकामा तेन वर्मना॥ हृदा सहचरी तत्र शुष्ककण्टोष्ठतालुकाम् ॥ अभिप्रायेण बुबुधे पप्रच्छ| सस्मिता तदा॥ ३३ ॥ ॥ रंभोवाच ॥ ॥ कथमेवंविधा त्वं हि ॥ ३४ ॥ वद शीघं महाभागे रंभाई चेतनं दें। कुरु ॥ समुद्दिश्य सकामा त्वं गच्छ त्वं कांतमीप्सितम् । ३८॥ कुलटा सर्वसौभाग्या न वयं कुलपालिकाः सर्वे ब्यग्रा इन्द्रियाणं 5य भुवनत्रये ॥ ३६॥ यांति प्राणा यतः काले का लद्वा तत्र जीविनाम् । न चात्मनः परः कश्चित्मियोऽस्ति भुवनत्रये ॥३७ ऽपत्ये स्वबन्धौ च मेदो यः स्वात्महेतुकः ॥ सम्बंधः स्वात्मनो यावत्तावत्स्नेहोस्ति आणस्त एव हि ॥ गच्छन्तीं कामलोकं च सकामां पश्य मां प्रिये॥ ३९॥ सह संख्या समालोच्य मनसा गच्छ तं प्रियम् । निब इस नीवीं केशांश्च कृत्वा वेषमभीप्सितम्। ४० ॥ सुनिमोहनबीजं च ते मोदं कुरु मोहिनि ॥ कथयस्व महाभागे वचनं इदयंग मर॥ ११॥ रन्नात्मानं प्रभावं च खीजातीनां जगत्रये॥ स्वाभिप्रायम सुरतौ न प्रकाश्यः कदाचन ॥ ७२॥ स्वांतं कांतं स्वानु राज्य संहचरं विना । तस्माद्यत्नेन इद्वाक्यं प्रकाश्यं च प्रिये प्रिये॥ १३॥ अन्यथा चोपहासाय मरणायैव कल्पते । तस्या वचनं श्रुत्या संमिता सा सुलक्षिता ॥ इयं च कथयामास यदेतोस्तादृशी गतिः ॥ ४४॥ ॥॥ यावह अया रंभे निर्जनेन्नतुराननः ॥४६॥ तावन्मनो मेतिदग्धं शश्वन्मनसिजानलैः ॥ न दत्तमात्मने भक्ष्यमंतरे न हि रोचते ॥ | ९९ ६ ॥ जार्नामि नाहृदयं यामिनीशदिनेशयोः। अधुना न हि भेदो मे सततं स्वमज्ञानयोः ॥ ४७॥ मम प्राणाः प्रतीक्षते