पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Re अ. क. प्रलयामि वद वेद्यविद् वर ॥ मां वा दारुणशापं वा सत्वरं ग्रहणं कुरु ॥९७॥ दग्धाः प्राणां मनो दग्धं स्वात्मा वा इति संततम् ॥ |सं• ४ - ९८ दगुंगारपीयूषपाननिर्वाणतां व्रजेव ॥ ९८॥ स्वतद्रुःखेन दुःखार्ता यो यं शपति निश्चितम् । ते शापं संडितुं शक्तो न विधाता जगत्पतिः ॥ ९९॥ द्विजो रंभावचः श्रुत्वा बभूव ध्यानतत्परः॥ नोवाच किंचिन्मौनस्थः सा तं कोपाच्छशाप ॥ १ वकचित्त ते विप्र सर्वावयववक्रिमम्॥ शरीरभंजनाकारं रूपयौवनवर्जितम्। १ ॥ अतीव विकृताकारं त्रिषु लोकेषु गर्हितम् । द पदम् ॥ ३ ॥ बभूव ह॥ स्वांगं च दृशं विकृतं पूर्वपुण्यविवर्जितम्॥ १॥ कृत्वाग्निकुंडं शोकेन प्राणांस्त्य सत्वरः ॥ ७ ॥ षष्टि |णि दृझा तूर्णं महामुनेः ॥ ६ ॥ अष्टावक्त्रैति तन्नाम कौतुकेन मया कृतम् ॥ वर्षसहस्राणि चकार परमं तपः । तपोऽवसाने मद्भक्तो मया युक्तः कृतः प्रिये ॥८॥ य प्रिये ॥ ११०॥ अद्यावकाच मद्भक्तो न भूतो न भविष्यति । एवंभूतस्तपोनिष्ठः प्रपौत्रो ब्रह्मणो मुनिः ॥ १३॥ निष्कलः पुंश्चली शापाद्राज्यो यथा पुरा ॥ इत्येवं कथितं सर्वं रहस्यं च महात्मनः ॥ मुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि ॥ ११२ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाप्रश्ने त्रिंशत्तमोऽध्यायः ॥ ३२० ॥ ॥ किमाश्चर्यं श्रुतं नय परितं सुमनोहरम्। अधुना श्रोतुमिच्छामि ब्रह्मणः शापकारणम्॥ १ ॥ यो विधाता त्रिजगतां तपसां कळदायकः । स कथं कुलटाशापाज्य बभूव ह ॥ २॥ ॥ श्रीकृष्ण उवाच ॥ ॥ मन्वंतरे रेवतस्य सुचंद्रो नृपपुंगवः । ॥ ९८ ॥ तपस्वी वैष्णवः श्रेष्ठो ज्ञानी परमधार्मिकः ॥ ३ ॥ स च पूर्वं तपः कुर्वन्नाजगाम मम प्रिये ॥ इमां च मलयद्रोणीं भारतेषु मनोदङ्क