पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है । रोय•२ ई. के. वन्यस्मिन्स्थूदा नास्ति दृढां मतिं च तत्पदे ॥ १६१ ॥ श्रुत्वा वेदवतीवाक्यं प्रहस्य जगदंबिका ॥ अवरुह्य रथात्तूर्ण शरैश्रियाम् ॥ १५२॥ ॥ पार्वत्युवाच ॥ ॥ ज्ञातं सर्वं जगन्मातस्त्वं च लक्ष्मीः स्वयं सती । भारतं पादरजसा तं कर्तु| समागता । त्वत्पादजसा. साध्वि सद्यः पूता वसुंधरा ॥ १५३ ॥ निखिलानि च तीर्थानि भूतानि परमेश्वृरि ॥ तं ते क्षार्थ तपश्चर तपस्विनि ॥ १९ ॥ नारायणस्य कांता त्वं प्रिया जन्मनिजन्मनि ॥ भारावतरणे विष्णुर्वसुधामागमिष्यति ॥ १९६ ॥ रामो दाशरथिः पूर्णः कथं दस्युविनिग्रहम् ॥ ब्रह्मशापाच्च च्युतयोमक्षणाय च भक्तयोः ॥ १८६॥ अयोध्याय च त्रेता यमाविर्भावो हरेरपि॥ वमेव मिथिलां गच्छ विधाय शिशुविग्रहम्॥१८७॥ वामिमां प्राप्य जनकोऽप्यजोनिसंभवां सुताम् ॥ पाल |यिष्यति यलेन सीता त्वं च भविष्यसि ॥१९८गत्वा रामोपि मिथिलां त्वद्वािहं करिष्यति ॥ नारायणस्य कांता त्वं कल्पेकल्ये भविष्यसि ॥ १९९ ॥ इत्युक्ता तां समालिंग्य पार्वती स्वालयं ययौ ॥ गत्वा सा मिथिलांसाध्वी शिशुरूपं विधाय च ॥ १६ लगलस्य च रेखायां क्रुखात्तस्थौ च मायया॥ विलोक्य जनकस्तां च नम्नां मुद्रितलोचनाम् ॥ १६१ ॥ तप्तकांचनवर्णां च रुदंतीं तेजसान्विताम् ॥ दृझा तां च गृहीत्वा च कृत्वा वझसि नारद ॥ १६२॥ गच्छंतं प्रति तत्रेव वाग्बभूवाशरीरिणी ॥ अयोनिसंभ वां कन्यां कमलां ग्रहणं कुरु ॥ १६३ ॥ नारायणस्ते जामाता भवितेत्येव मे वचः ॥ श्रुत्वा तदा देववाणीं गृहीत्वा कन्यकामृषिः। ॥ १६४ ॥ गत्वा ददौ स्वकताये पालनाय मुदान्वितः॥ सा लब्धयौवना प्राप रामं दाशरथिं सती ॥ १६५ ॥ व्रतस्यास्य प्रभावेण कांतं त्रिजगतां पतिम् । प्रकाशितं वशिष्ठेन पृथिव्यां भक्तिभावतः॥ १६६॥ राधा कृत्वा व्रतमिदं श्रीकृष्णंप्राणवल्छभंगु जुगोपांगनाथ तं प्रापुर्नतस्यास्य प्रभावतः ॥ १६७ ॥ इत्येवं कथिता विप्र कथा गौरीव्रतस्य च । भारते च व्रतमिदं या करोति ॥ ८ ॥ कुमारिका ॥ स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः ॥ १६८ ॥ ॥ श्रीनारायण उवाच ॥ ॥ एवं व्रतं च छ|ता यावन्मासं च गोपिकाःपूर्वस्तोत्रेण तां देवं तुष्टुवुश्च दिनेदिने॥ १६९ ॥ समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदान्विताः ॥ इ/" द की