पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

X|राजीवलोचनम् कुण्डूशास्त्रोक्तस्तोत्रेण ॥ १७१ तुष्टुवुः ॥ परमेश्वरीम् ॥ जानक्युवाच ॥ १७० ॥ ॥ येन ॥ शक्तिस्वरूपे स्तोत्रेण तां स्तुत्वा सर्वेषां सीता सर्वाधारे सत्यपरायणा गुणश्रये ॥ ॥ सदाशंकयुक्ते सद्यः संप्राप च कांतं पतिं देहि च रामं न ॐ|मोऽस्तु ते ॥ १७२॥ रुधिस्थित्यंतरूपेण सृष्टिस्थित्यंतरूपिणी ॥ सृष्टिस्थित्यंतबीजानां बीजरूपे नमोऽस्तु ते ॥ १७३ ॥ हे गौरि ॐ|पतिमर्मज्ञ पतिव्रतपरायणे ॥ पतिव्रते पतिरते पातुं देहि नमोऽस्तु ते ॥ १७४ ॥ सर्वमंगलमांगल्ये सर्वमंगलसंयुते । सर्वमंगल |बीजे च नमस्ते सर्वमंगले ॥ १७६ ॥ सर्वप्रिये सर्वबीजे सर्वाशुभविनाशिनि ॥ सर्वेशे सर्वजनके नमस्ते शंकरप्रिये ॥ १७६ ॥|ः छ|परमात्मस्वरूपे च नित्यरूपे सनातनि । साकारे च निराकारे सर्वरूपे नमोऽस्तु ते ॥ १७७ ॥ घृष्णेच्छा दया श्रद्धा निद्वा तंत्रज्ञ छंस्कृतिः क्षमा ॥ एतास्तव कलाः सर्वा नारायणि नमोस्तु ते ॥ १७८॥ लज्जा मेधा तुष्टिपुष्टी शांतिसंपत्तिवृद्धयः ॥ एतास्तव ॐ कलाः सर्वाः सर्वरूपे नमोऽस्तु ते॥ १७९ ॥ दृष्टादृष्टस्वरूपे च तयोर्बजफलप्रदे ॥ सर्वानिर्वचनीये च महामाये नमोऽस्तु ते । ॐ|॥ १८० ॥ शिवे शंकरसौभाग्ययुक्ते सौभाग्यदायिनि ॥ हरिं कांतं च सौभाग्यं देहि देवि नमोऽस्तु ते ॥ १८१ ॥ स्तोत्रेणानेन युद्ध झ्स्तुत्वा समाप्तिदिवसे शिवाम् । नमंति परया भक्त्या ता लभंते हरिं पतिम् ॥ १८२ ॥ इह कतमुखं भुक्त्वा पतिं प्राप्य परात्परम् ॥ ॐ|दिव्यं स्यंदनमारुह्य ययंते कृष्णसन्निधिम् ॥ १८३ ॥ इति ब्रह्मवैवर्त सीताकृतं पार्वतीस्तोत्रम् ॥ ॥ समाप्तिदिवसे राधा छ|गोपीभिः सह संयुता ॥ देवों प्रणम्य स्तुत्वा च व्रतं पूर्ण चकार ह ॥ १८४ ॥ गोसहखं ब्राह्मणेभ्यः सुवर्णशतकं मुदा ॥ विप्राय चैं| गंतुमुद्यता ॥ ऊदक्षिणां ॐ|घनं ददौ दत्त्वा ॥ १८६ स्वगृहं ॥ एतस्मिन्नंतरे १८६ तत्र दुर्गा ॥ दुर्गतिनाशिनी ब्राह्मणानां सहस्र ॥ धंधा आविर्बभूव च भोजयामास गगनाज्ज्वलंती सादरम् ॥ ब्रह्मतेजसा वाद्यानि ॥ १८७ वादयामास ॥ ईषदास्यप्रसङ्ग भिक्षुकाय | कुन्नास्या योगिनीशतसंयुता ॥ सिंहस्था च दशभुजा रत्नालंकारभूषिता। १८८ ॥ शातकुंभमयाद्दिव्याट्सन्सारपरिच्छदाव् ॥ अव गंध आलाडौं आदि