पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तंत्सामवेदोक्कं निगूढं सर्वकामदम् । १३१ ॥ शृणु नारद वक्ष्यामि मुनींद्राणां च दुर्लभम् ॥ ध्यायंत्यनेन सिद्धव दुर्गा ॥ १३२ शिव शिवप्रिये शैव शिववक्षःस्थलस्थिताम् ॥ ईषदस्यप्रसन्नस्य सुप्रतिष्ठां सुलोचनाम् * १३३ ॥ नवयौवनसंपन्नां रत्राभरणधूषिताम् ॥ रत्रकंकणकेयूररत्ननूपुरभूषिताम् । १३४ ॥ रत्नकुंडलयुग्मेन गंडस्थलविराजिताम् ॥ मालती ॥ १३६ ॥ सिंदूरतिलकं चारुकस्तूरीबिंदुना सह ॥ वह्निशुद्धदांकां रत्नकिरीटं सुमनोहराम् |॥ १३६ ॥ मणींद्रसारसंसक्तरत्नमालासमुज्ज्वलाम् । पारिजातप्रसूनानां मालाजालानुलंबिताम् ॥ १३७ ॥ सुपीनकठिनश्रोणीं बिभ्रतीं च स्तनानताम् । नवयौवनभारौञ्चदीषन्नम्रां मनोहराम् ॥ १३८॥ ब्रह्मादिभिः स्तूयमानां सूर्यकोटिसमप्रभाम् । पक्वबिं| बाधरौष्ठीं च चारुचंपकसन्निभाम् ॥ १३९ ॥ मुक्तापंक्तिविर्निवैकदंतराजिविराजिताम् । मुक्तिकामप्रदां देव शरचंद्रमुखीं भजे ॥ षोडशोपचारान्प्रहृष्टं तत्र नित्यशः । पूर्वोक्तेनैव मंत्रेण मुदा भक्त्या व्रते व्रती ॥ १४२ ॥ पूर्वोक्तेनैव स्तोत्रेण स्तुत्वा च प्रणमेत्तदा । कृत्वा प्रणामं भक्त्या च संयतः शृणुयात्कथा म् ॥ १४३ ॥ ॥ नारद उवाच॥ (मदुत कुशध्वजस्य हि सुता नाना वेदवती सती । तया कृतं व्रतमि |कुंभविनिर्माणरथस्था परमेयरी। ईषद्धास्यप्रसन्नास्या तामुवाच मुसंयताम् ॥ १४८॥ ॥ हे वेदवति |पार्वती वाढतो हमने ख़ पुटांजलिता साध्वी प्रणम्योवाच नारद ॥ १०॥ ॥ देवि नारायणं कांतं मदं देहि मनीषितम् ।