पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

/Aखें |ङ्किम निर्मिताः कृन हेतुना शिल्पकारिणा । नित्योऽयं च तथा कृष्णवं च नित्या थांबिके ॥ १०६ । अस्यांशा त्व.त्वदंशो ॐ वाप्यये केन निरूपितः ॥ अहं विधाता जगतां देवानां जनकः स्वयम् ॥ १०७ ॥ तं पठितुं गुरुमुखाद्भवंत्येव बुधा जनाः । गुण ॐ|नां वास्तवानां ते शतांशे वक्तुमक्षमः ॥ १०८ ॥ वे वा पंडितो वान्यः को वा त्वां स्तोतुमीश्वरः ॥ स्तवानां जनकं ज्ञानं बुद्धि। ञ्शैनांबिका सदा ॥ १०९ ॥ त्वं बुदेर्जननी मात्ः को वा त्वां स्तोतुमीश्वरः॥ यद्वस्तु दृष्टं सर्वेषां तद्धि वर्छ बुधः क्षमः ॥ ११३ ॥ |यद्दृष्टश्चतं वस्तु तन्निर्वक्टुं च कः क्षमः । अहं महेशोनंतश्च स्तोतुं त्वां कोपि न क्षम्॥ ११६ ॥ सरस्वती च वेदाश्च क्षमः कस्तो तुमीश्वरः॥ यथागमं यथोक्तं च न माँ निंदितुमर्हसि ॥११२ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा॥ जनस्य प्रतिपाल्यस्य |क्षणे दोषः क्षणे युणः ॥ ११३ ॥ जननी जनको यो वा सर्वे क्षति नेदतः ॥ इत्युक्त्वा जगतां धाता तथोच पुरतस्तयोः ॥११४॥ ॐ|प्रणम्य चरणीभोजं सर्वेषां वंद्यमीप्सितम् ॥ ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ॥३१॥ राधामाधवयोः पादे भक्रिर्दास्यं लभे डुङ्गवम् ॥ कर्मनिलनं कृत्वा मृत्यं जित्वा सुदुर्जयम् । विलंघ्य सर्वलोकांश्च याति गोलोकमुत्तमम् ॥११८ ॥श्रीनारायण उवाच छै| ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ ११७ ॥ वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते । राधिकावचनं श्रुत्वा तामुवाच । |जगद्विधिः ।१३८। वरं च युवयोः पादपद्मभक्तिं च देहि मे । इत्युक्ते विधिना राधा तूर्णमोमित्युवान ११९ । पुनर्ननाम तां भक्त्या विधाता जगतां पतिः । तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्यं च हुताशनम् ॥१२०॥ इ”ि संस्मृत्य हवनं चकार विधिना विधिः ॥४॥ उत्थाय शयनात्कृष्ण उवास वह्निसन्निधौ १२१ ॥ ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् प्रणमय्य पुनः कृष्णं राधाँ |तां जनकः स्वयम् ॥ १२२ ॥ कौतुकं कारयामास सप्तधा च प्रदूक्षिणाम् । पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ १२३ ॥ प्रणमय्य ततः कृष्णं वासयामास तं विधिः । तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ १२९ ॥ वेदोक्तसप्तमंत्रांश्च पाठयाङ्क मास माधवम् । संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ १२६॥ श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजापतिः ॥ स्थापयाङ्क