पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. वै. क. ङ|मास मंत्रांस्त्रीन्पाठयामास राधिकाम् ॥ १२६ ॥ पारिजातप्रसुनानां मालां जानुविलंबिताम् । श्रीकृष्णस्य गले ब्रह्मा राधाद्वारा छू सं• ° पू. | ददौ मुदा॥ १२७ ॥ प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः । राधागले हरिद्वारा ददौ मालमनोहराम् । पुनश्च वासयामास सँ ॥ ४३ ॥|ऊ|श्रीकृष्णं कमलोद्भवः ॥ १२८॥ तद्वामपाश्र्वे राधं च सस्मितां कृष्णचेतसम् ॥ पुटांजलिं कारयित्वा माधवं राधिकां विधिः ॥|झJअ० १५ ॐ|॥ १२९॥ पाठयामास वेदोक्तान्पंच मंत्रांश्च नारद ॥ प्रणमय्य पुनः कृष्णं समर्थ राधिकां विधिः॥ १३० ॥ कन्यकां च यथा ता| |ॐ ऊ||तप्रसूनानां तो भक्त्या तस्थौ पुष्पवृष्टिर्बभूव हरेः पुरः ह । ॥ एतस्मिन्नंतरे १३२॥ जगुर्गधर्वप्रवरा देवाः सानंदपुलकोद्रमाः ननृतुश्चाप्सरोगणाः१३१ ॥ ॥ तुष्टाव हुंदुभिं श्रीहरिं वादयामासुधानकं ब्रह्मा तमुवाच मुरजादिकम् ह सस्मितः । ॥ १३३ पारिजाञ्छु ॥| ॥ |युवयोश्चरणांभोजे भक्तिं मे देहि दक्षिणाम् । ब्रह्मणो वचनं श्रुत्वा तमुवाच हरिः स्वयम् ॥ १३९ ॥ मदीयचरणांभोजे सुदृढा भक्तिरङ |ऊ|स्तु ते ॥ स्वस्थानं गच्छ भद्रं ते भविता नात्र संशयः ॥ १३४ मया नियोजितं कर्म कुरु वत्स ममाज्ञया श्रीकृष्णस्य वचःच्छे ५|श्रुत्वा विधाता जगतां मुने ॥ १३६ ॥ प्रणम्य राधा कृष्णं च जगाम स्वालयं मुदा ॥ गते ब्रह्मणि सा देवी सस्मिता वकचक्षुषा।छं। |रौ|॥१३७॥ सा ददर्श हरेर्वी चच्छाद वीडया मुखम् । पुलकांकितसवांगी कामबाणप्रपीडिता ॥ १३८ ॥ प्रणम्य श्रीहरिं भक्त्या आजगाम शयनं हरे॥ चंदनागुरुपंकं च कस्तूरीकुंकुमान्वितम्॥ १३९॥ ललाटे तिलकं कृत्वा ददौ कृष्णस्य वक्षसि ॥ सुधापूर्ण रत्न ॐपात्रं मधुपूर्ण मनोहरम् ॥ १४० ॥ प्रददौ हरये भक्त्या बुभुजे जगतीपतिः । तांबूलं च वरं रम्यं कीरादिसुवासितम् ॥ १४१ ॥४॥ ॐ कृष्णाय स राधा सादरं बुभुजे हरिः ॥ सुखाद सस्मिता राधा हरिदत्तं सुधारसम् ॥ १६२ ॥ तांबूलं तेन दत्तं च बुभुजे पुरतो ॐ|ः। कृष्णश्चर्विततांबूलं राधिकायै मुदा ददौ ॥ १९३ ॥ चखाद परया भक्त्या पूर्वां तन्मुखपंकजम् ॥ राधाचर्विततांबूलं याङ्क ॐचे मधुसूदनः ॥ १७९ ॥ जहास न इदं राधा क्षमेत्युक्तं त्या मुदा । चंदनागुरुकस्तूरीकुंकुमद्रवमुत्तमम् ॥ राधिकायाश्च सर्वागे प्रददौ कु|॥ ४३ ॥ ॐ|माधवः स्वयम् ॥ १६९ ॥ यः कामो ध्यायते नित्यं यस्यैकचरणांबुजम् ॥ बभूव तस्य स वशो राधासंतोषकारणात् ॥ १४६ ॥ ४॥