पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| न. वै. क. |ङ्क्षमा॥ ८७ ॥ राधिकावचनं श्रुत्वा जहास पुरुषोत्तमः । तामुवाच हितं तथ्यं श्रुतिस्मृतिनिरूपितम् ॥८८॥॥। श्रीकृष्ण उवाच। झ| संसं• ४ . १ ४२ ॥झन खंडनीये तत्तत्र मया पूर्वं निरूपितम् । तिष्ठ भद्रं क्षणं भद्रे करिष्यामि तव प्रिये ॥ ८६ ॥ वन्मनोरथपूर्णस्य स्त्रयं कालः समाज अ० १५ गतः ॥ यस्य यद्विखितं पूर्वं यत्र काले निरूपितम् ॥ ८७ ॥ तदेव खंडितुं राधे क्षमो नाहं च को विधिः। विधातुश्च विधाताहे। |येषां यल्लेखनं कृतम् ॥ ८८ ॥ ब्रह्मादीनां च क्षुद्राणां न तत्खंडयं कदाचन । एतस्मिन्नंतरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ ८९ ॥ |मालाकमंडलुकर ईषत्स्मेरचतुर्मुखः ॥ गत्वा ननाम ते कृष्णं प्रतुष्टाव यथागमम् ॥९ ॥ साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ॥ | झ|स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥ ९१। पुनर्नवा प्रमुं भक्त्या जगाम राधिकतिकम् ॥ मूर्तुं ननाम भक्त्या च|| |मातुस्तचरणांबुजे ॥ ९२ ॥ चकार संभ्रमेणेव जटाजालेन वेष्टितम् ॥ कमंडलुजलेनैव शीनें प्रक्षालितं मुदा ॥ ९३ ॥ यथागमं प्रतुष्टा|४| झ|व पुटजलियुतः पुनः ।। ब्रनोवाच ॥॥ हे मातस्त्वत्पदांभोजं दृष्ट्री कृष्णप्रसादतः॥ ९६ ॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः ॥४॥ षष्टिवर्षसहस्राणि तपस्तते पुरा मया॥ ९५ ॥ भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ॥ आजगाम वरं दातुं वरदाता इरिः = कु|स्त्रयम् ॥ ९६ ॥ वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा ॥ राधिकाचरणांभोजें सर्वेषामपि दुर्लभम् ॥ ९७ ॥ हे गुणातीत मे/। |शीघ्रमूधुनैव प्रदर्शय । मयेत्युक्तो हरिरयसुखाच मु तपस्विनुम्॥८॥ दशयिष्यामि काले च वत्सेदानीं क्षमेति च ॥ नहीgडू ॐ|राज्ञा विफला तेन दृष्टं पदांबुजम् ॥ ९९ ॥ सर्वेषां वांछितं मातगाँलोके भारतेधुना ॥ सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका|| छंध्रुवम् ॥ १०० ॥ वं कृष्णगार्धसंभूता तुल्या कृष्णेन सवेतः श्रीकृष्णस्त्वमये राधा वं राधा वा हरिः स्वयम् ॥ १०१ ॥ न हि|ऊ। |वंदेषु मे दृष्ट इति केन निरूपितम् । ब्रह्मांडाद्वहिरूषं च गोलोकोस्ति यथांबिके ॥ १०२ ॥ वैकुण्ठश्चप्यजन्यश्च त्रमजन्या| छ|तथांबिके । यथा समस्तत्रह्मांडे श्रीकृष्णांशांश्जीविनः ॥१०३॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेशास्वङ॥ ४२ ॥ झ|दशा निखिलाः स्रियः ॥ १०६ ॥ आरमना देहरूपा त्वमस्याधारस्वमेव हि। अस्यानुप्राणेस्त्वं मातस्त्वभ्राणेरयमीश्वरः ॥१०५४ "