पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेजोरूपासि त्वं तदा ॥ ६८ ॥ न शरीरी यदाहे च तदा वमशरीरिणी ।। सर्वबीजस्वरूपोहं सदा योगेन सुन्दरि ॥ ६६ ॥झ| छ|त्वे च शक्तिस्वरूपा च सर्वत्ररूपधारिणी ॥ ममांगांशस्त्ररूपा त्वं मूलप्रकृतिरीश्वरी ॥ ६६ ॥ शक्त्या बुद्धया च ज्ञानेन मयाङ्क ॐ तुल्या वरानने ॥ आवयोगेंदबुदिं च यः करोति नराधमः॥ ६७ ॥ तस्य वासः कालूमूत्रे यावच्चंद्रदिवाकरौ । पूर्वान्सप्तभै |परान्सप्त पुरुषान्पातयत्यधः ॥ ६८ न ॥ कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ॥ अज्ञानादावयोनिंदां - येऊ अकुर्वंति नराधमाः ॥ ६९ ॥ पच्यंते नरके घोरे यावच्चंद्रदिवाकरौ ॥ राशब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ ७० ॥|ङ्क क्षुधाशब्दं कुर्वतः पश्चामि श्रवणलोभतः ॥ ये सेवंते च दत्वा मामुपचारांश्च षोडश ॥ यावजीवनपर्यन्तं या प्रीतिर्जायतेjर्छ मम 4 ७१ ॥ सा प्रीतिर्मम जायेत राधाशब्दात्ततोधिका । प्रिया न मे तथा राधे राधवक्त ततोधिकः ॥ ७२ ॥ ब्रह्मानंतः|४ छशिवो धम नरनारायणावृषी । कपिलश्च गणेशश्च कार्तिकेयश्च मत्प्रियः ॥ ७३ ॥। लक्ष्मीः सरस्वती दुर्गा सावित्री प्रकृतिस्तथा छु | | मम प्रियाश्च देवाश्च तास्तथापि न तत्समाः ॥७a। ते सर्वे प्राणतुल्या मे वं मे प्राणाथिका सती । भिन्नस्थानस्थितास्ते च त्वं चक्षु ॐ वक्षःस्थले स्थिता॥ ७५ ॥ या मे चक्षुजा मूर्तिर्विभर्ति वक्षसि प्रियाम् । सोऽहं कृष्णस्वरूपस्यां द्विमि स्वयं सदा ॥ ७६ | |जानामि विस्मरामि कथं विभो।। . यत्त्वे वदसि सर्वाहे वत्पादाब्जप्रसादतः ॥ ७८॥ईश्वरस्याप्रियाः केचिप्रियाश्च कुत्र केचन। । इत्येवमुक्त्वा श्रीकृष्णस्तस्थौ तल्पे मनोरमे ॥ उवाच राधि नाथं भक्तिनम्रात्मकंधरा ॥ ७७ । ॥ राधिकोवाच ॥ H स्मरामि सर्व |ऊ। ॐये यथा मां न स्मरंति तथा तेषु तवाकृपा ॥ ७९ ॥ तृणं च पर्वतं कर्तुं समर्थः पर्वतं तृणम् । तथापि योग्यायोग्ये च संपत्तौ हैं। छ| च समा कृपा॥८० ॥ तिष्ठत्यहं शय्नस्त्वं कथाभिर्यत्क्षणं गतम् । तत्क्षणं च युगसमं नाहं प्रापयितुं क्षमा ॥ ८१ वक्षःस्थले । च शिरसि देहि ते चरणांबुजम् । दुनोति मन्मनः सद्यस्त्रीयविरहानलात् ॥ ८२ ॥ पुरः पपात मे दृष्टिस्त्वदीयचरणांबुजे हैं, शैनीता मया न हि केशाइटुमन्यत्कलेवरम् ॥ ८३ ॥ प्रत्येकमंगं दृढंच दत्ता शतेि सुखांबुजे ॥ दृष्ट्टा सुखारविंदं च नान्यं गन्तुं च सा