सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ६७ २ प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् । घोरदंष्ट्रे करालास्ये' किटि-शब्दनिनादिनि ॥ १३ ॥ गुरुघोररवास्फाले नमस्ते चितिवासिनि । रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुराम्बिकाम् ॥ ६४ ॥ प्रणम्य दण्डवद्भूमाविमं मन्त्रं पठेन्नरः । बन्धूकपुष्पसंकाशे त्रिपुरे भयनाशिनि ॥ ५६ ।। भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि । कृष्णवर्ण तथा पुष्पं राजानं राजपुत्रकम् ॥ ६६ ।। हस्त्यश्वरथशस्त्राणि करवीरं तथा शिवम् । महिषं कुलनाथं च दृष्ट्वा महिषमर्दिनीम् ।। ६७ ॥ प्रणम्य जयदुर्गा वा स तु विघ्नैर्न लिप्यते । जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदेवते ॥ ८ ॥ भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते । मद्यभाण्डं समालोक्य मत्स्यमांसं वरस्त्रियम् ॥ १६ ॥ दृष्ट्वा च भैरवीं देवीं प्रणम्य विन्यसे न्मनुम् । घोरविघ्नविनाशाय कुलाचारसमृद्धये ॥ १० ॥ नमामि वरदे देवि मुण्डमालाविभूषिते । रक्तधारासमाकीर्णे वरदे त्वां नमाम्यहम् ॥ १०१ ॥ सर्वविघ्नहरे देवि नमस्ते हरवल्लभे । एतेषां दर्शनेनैव यदि नैवं प्रवर्तते ॥ १०२ ॥ शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते । एतेषां हिंसनोच्चाटमारणं वागुरादिभिः ॥ १०३ ॥ क्रियते येन पापात्मा मद्भक्तः स कथं भवेत् । प्रधानांशसमुद्भूता एते कुलजनप्रिये ॥ १०४ ॥ १'कठोराक्षि' ख. पाठः । २ फलकान् वीरपूरुषान' ख. पाठः । ३ 'विमृशेत' ख. पाठः । ४ 'र्णवदने' ख. पाठः । 6 6