सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ६३ बलिं दद्यान्महेशानि सन्ध्याकाले शिवालये । अदत्त्वा च महादेवि बलिं सर्वहितं प्रिये ॥ ४६ ॥ शिवायै च बलिं दद्यात् सर्वयत्नपुरःस(रैः?रम्) । अन्यथा सिद्धिहानिः स्यान्नात्र कार्या विचारणा ॥ ४७ ॥ प्रान्तरे बिल्वमूले वा श्मशाने वापि साधकः । निर्जने वा वने घोरे हर्म्ये वा प्राङ्गणेऽपि वा ॥ ४८ ॥ भित्त्यधो वा महेशानि बलिं दद्याद् विधानतः । मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् ॥ ४६ ॥ कालि कालीति वक्तव्ये' तत्र सा शिवरूपिणी । पशुरूपा समायाति परिवारगणैः सह ॥ ५० ॥ भुक्त्वा रौति यदेशान्यां वायव्यां सुरवन्दिते । ऐशान्यां सुखसंपत्तिर्वायवी भोगमोक्षदा ॥ ५१ ।। तदेव मङ्गलं तेषां भवत्येव न संशयः । अवश्यमन्त्रदानेन नियतं' तोषयेच्छिवाम् ॥ ५२ ।। (नित्यश्राद्धं यथा सन्ध्यावन्दनं पितृतर्पणम् । तथेयं कुलदेवीनां नित्यता कुलपूजने ॥ ५३ ॥ पशुरूपां शिवां देवीं यो नार्चयति निर्जने) । जपपूजाविधानानि यत्किश्चित् सुकृतानि च ॥ ५४ ॥ गृहीखा शापमादाय शिवा रोदिति निर्जने । शिवारावेण तस्याशु सर्व नश्यति निश्चितम् ।। ५५ ॥ एकया भुज्यते यत्र शिवया देवि भैरवि । तत्रैव सर्वदेवानां प्रीतिः परमदुर्लभा ॥ ५६ ॥ १ 'व्या' ख. पाठः । २ 'नित्यं संतोषयेत्' ख. पाठः ।