सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । ६१ अर्घ्यं दद्यान्महेशानि यथोक्तविधिना शिवे । आचमनीयं च तथा दद्याच्च सुधया प्रिये ॥ २२ ॥ स्नानीयं परमेशानि वौषडन्तेन दापयेत् । गन्धं दद्यान्महेशानि गन्धानामष्टकं तथा ॥ २३ ॥ पुष्पं दद्याद्वरारोहे गन्धयुक्तं मनोहरम् । धूपं गुग्गुलुना दद्यात् महादैव्यै मनोहरम् ॥ २४ ॥ दीपं च सर्पिषा दद्यात् ताम्राधारं सुशोभनम् । नैवेद्यं परमं दद्यात् सुस्वादु सुमनोहरम् ॥ २५ ॥ नानाद्रव्ययुतं दद्यान्नारिकेलयुतं तथा । रम्भाफलं बीजपूरं श्रीफलं श्रीनिकेतनम् ॥ २६ ॥ मधु दद्यान्महेशानि पलद्वयमितं शुभे । घृतं दद्यान्महेशानि नूतनं पलमानतः ॥ २७ ॥ नानोपहारसंयुक्तं दधिदुग्धयुतं तथा । ताम्बूलं परमं दद्यात् सुस्वादु च सुवासितम् ॥ २८ ॥ कर्पूरादिसमायुक्तं गुवाकेन समन्वितम् । चयं चोष्यं तथा लेह्यं पेयं दद्यान्महेश्वरि ॥ २६ ॥ जलं दद्याद्वरारोहे कर्पूरादिसुवासितम् । यद्यदिच्छति तस्मिन् वै काले सुरगणार्चिते ॥ ३० ॥ तत्तद् दद्याद्विशेषेण येन तुष्यति सुन्दरी । सप्तवर्षाष्टवर्षा वा नववर्षा च या भवेत् ॥ ३१ ॥ दशवर्षा महेशानि एकादशगता तथा । द्वादशे वर्षे संप्राप्ता तथा त्रयोदशे शुभे ॥ ३२ ॥ चतुर्दशे तथा देवि (तथा? वर्षे )पञ्चदशे तथा षोडशवर्षा तथा देवि श्रेष्ठा कामप्रदा तु सा ॥ ३३ ॥ ५ 'प्राप्ते' क. पाठः । . ।