सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- बृहन्नीलतन्त्रम् । प्रमादादपि नासाधुपथे वै ज्ञानदृष्टिभिः । इति सर्व समालोच्य यथार्थ बुद्ध्य पण्डिते ॥ २२६ ॥ आचर स्वं प्रियं धर्मं प्रवर्तय शुचिव्रतम् । मत्पदाम्बुजसेवासु व्रजन्तु मम सन्निधिम् ॥ २३० ॥ क्रीडन्तु मञ्जनैः सार्धं प्राप्नुयुः परनिर्वृतिम् । एतैर्मदुपदेशैस्त्वं शृणु वार्ता महामते ॥ २३१ ॥ त्वत्प्रसादादिमे लोकाः सूरिणः स्युर्महाप्रिये । अत्र ते प्रियनामानि शृणुष्व नगनन्दिनि ।। २३२ ॥ कामेशा कामरूपे त्वं पूर्णा काश्यां विमुक्तिदा । नेपाले पुण्यदा पुण्या सुवेशा पौण्ड्रवर्द्धने ॥ २३३ ॥ धर्मबुद्धिः सुधा चैव सुखदा पापमोचनी । 'पौरक्ये परमानन्दा ब्रह्माणी कान्यकुब्जके ॥ २३४ ॥ पुण्याद्रौ च महापुण्या पूर्णा यज्ञफलेश्वरी । कात्यायन्यर्बुदे देवि धनदा शिववल्लभा ॥ २३५ ।। एका चैकाम्रके देशे सुरूपेशाम्रकेश्वरे । त्रिपुरे सुन्दरी दिव्यरूपाखिलमनोहरा ॥ २३६ ॥ कामकोटे महापीठे प्रमदा मदनालसा । कामेश्वरी रतिश्चैव भृगुपुर्यां व्रजेश्वरी ॥ २३७ ॥ वृक्षेशा च तपोलक्ष्मीः कैलासे भुवनेश्वरी । केदारे वरदा चैवामृता चन्द्रपुरे सिता ॥ २३८ ।। कलावती प्रभेशा च श्रीपुरे श्रीरमा प्रिया । कुमारी ब्रह्मचर्या च कन्या च कन्यकापुरे ॥ २३६ ॥ जालन्धरे महापीठे नागर्याग्निमुखी शुभा । ज्वालामुखी लोलजिह्वा सुवेशा च सुरङ्गिणी ॥ २४० ॥ १'पारस्ये' ख. पाठः । २ त्रिस्रोतसि' ख. पाठः । 6 .