सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । ५५ विना यत्नेन किं किं स्यान्न जाने विजये सखि । सन्ति तीर्थानि सर्वाणि भास्करोऽयं हुताशनः ॥ २१७ ॥ तारकाश्चन्द्रमा ज्योतिर्जलदा जलमेव च । वसुधादिग्रहा येऽन्ये दिशो विदिश एव च ।। २१८ ॥ तुलसी ब्राह्मणाश्चैव पुराणानि बहूनि च । शैवाश्च वैष्णवाश्चैव सारो धर्मः सनातनः ॥ २१६ ॥ मद्भक्त्यवितथश्रद्धाशरणाश्च निरन्तरम् । उपाया विविधाः सन्ति स्वपरित्राणहेतवः ॥ २२० ॥ तथापि न यतन्तेऽहो तथा चेच्छन्ति किल्विषम् । राजकोपप्रशमार्थे किं किं न स्यात्तदर्थिनः ।। २२१ ॥ सुखदुःखोपभोगश्च देशाद् देशान्तरं तथा । प्राप्याप्राप्ये तथा वस्तू दिवा रात्रिस्तथैव च ॥ २२२ ।। इन्द्रियस्पर्शभोगाश्च मेध्यामेध्यं च दर्शने । यत्नायत्नकृतं कार्य सिक्तासिक्तमहोदधिः ॥ २२३ ।। भुक्ताभुक्तशरीरं तु सुवेशश्च कुवेशकः । प्रियवागप्रियवाक् च दूरं निकटमेव च ॥ २२४ ॥ सुखं दुःखं तथा यच्च नानाकर्म प्रियाप्रियम् । सर्वेषां ह्रासवृद्धी च वपुषां निर्गमागमौ ॥ २२५ ॥ धनानां स्थितिनाशौ च गन्धानां च क्षयस्थिती । वयोयौवनरूपाणां प्रक्रमं सर्वमेव च ॥ २२६ ॥ पश्यन्तोऽपि न पश्यन्तो ज्ञानिनोऽज्ञानिनः सदा । तस्माच्छ्रद्धामयं मन्त्रं(सर्वं)श्रद्धा हि भावसिद्धिदा ॥ २२७ ॥ अस्मासु भावना यस्य सोऽस्मासु प्रतिपद्यते । तस्मात् साधुपदे सद्भिर्गन्तव्यमतियत्नतः ॥ २२ ॥