सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । ५३ इष्टनामपुरं चैव इन्दिरापुरमेव च । इलोदयगिरिश्चैव इलान्तेन्दुपुरे प्रिये ॥ १६३ ॥ इन्द्राणीन्द्रेश्वरश्चैव इन्द्रानन्दपुरं तथा । पुरमिन्दुवती-नाम तथेन्दुविजयं पुरम् ॥ १६४ ॥ ईश्वरीश्वरयोगौ च ईशानन्देश्वरीपुरम् । ईशान्यैशपुरं देवि कथितं पीठमुत्तमम् ॥ १६५ ॥ कामरूपं प्रियं वाराणसी नैपालमेव च । पौण्डवर्द्धनपीठं च पौरक्यं कान्यकुब्जकम् ॥ १६६ ॥ पुण्याद्रिमर्बुदं चैव एकाम्राम्रातकेश्वरम् । त्रिस्रोतः कामकोटं च तथा भृगुपुरं वरम् ॥ १६७ ॥ कैलासपीठं केदारं शुभं चन्द्रपुरं तथा । श्रीपुरं च तथा कन्यापुरं जालन्धरं तथा ॥ १६८ ॥ मालवं बिल्वपीठं च देवीकोटं तथैव च । गोकर्णं मारुतेशं च तथाट्टहासमेव च ॥ १६६ ॥ कोल्लानामकगोत्रं च एलापुरमतिप्रियम् । महापथपुरं चैव ओंकारपुरमेव च ॥ २० ॥ जयदं च जयपुरमुज्जयिनीपुरं तथा । हरिद्रापीठकं चैव प्रियं क्षीरपुरं प्रियम् ॥ २०१ ॥ गजाह्वयपुरं चैव उड्डीशपुरमेव च । प्रयागं च तथा षष्ठीपुरमेव शिवप्रदम् ।। २०२ ॥ मायापुरमतिश्रेष्ठं पुरं च सौरभेश्वरम् । श्रीशैलं मेरुपीठं च मलयं च महागिरिम्॥ २०३ ॥ महेन्द्रपुरपीठं च तथा बलिपुरं प्रियम् । हिरण्यपुरपीठं च महालक्ष्मीपुरं तथा ॥ २०४ ॥ १ त्रैपुरं' ख. पाठः । २ 'चकुलान्तं च' ख. पाठः ।३ 'परमेश्वरं 'जलेश्वरं ' ख. ।