सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । कालञ्जरे नीलकण्ठो हरकाली शिवा मता । स्थाएवीश्व(रो?रे)स्थलो नाम्ना स्थलाख्या परमेश्वरी ॥ १६६ ॥ श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः । शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः ॥ १७० ॥ आत्मानन्दमहामोदपूर्णानन्दमहार्णवम् । नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति ॥ १७१ ।। यत्र आशु महादेवो भक्तानां वरदो भवेत् । नृत्यन्तं यत्र देवेशं वीक्ष्य लोको विमुच्यते ॥ १७२ ॥ पुण्यस्थानेषु सर्वेषु स्थानमेतन्महोत्तमम् । यत्र कर्माणि सर्वाणि अक्षयाणि भवन्ति वै ॥ १७३ ॥ अमिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम् । तटाकमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः ॥ १७४ ॥ तटाकेऽस्मिन् वसन् स्नात्वा सभानाथं समीक्ष्य च । अष्टोत्तरसहस्रं तु जपच्छ्रद्धासमन्वितः ॥ १७५ ॥ यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः । पितरः सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः ॥ १७६ ॥ अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम् । यद्यत् प्रकीर्तितं नाम तेनैव परिपूज्यं च ॥ १७७ ॥ प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम् । भोजयेद् ब्राह्मणान् योऽत्र सोऽक्षयं फलमश्नुते ॥ १७८ ॥ इह नानासुखं भुक्त्वा हरगौरीपुरं ब्रजेत् । शोकदुःखविनाशाय करुणानिधिरीश्वरः ॥ १७६ ॥ निर्ममे सर्वसंपत्तौ पुण्यक्षेत्राणि भूतले । अनेकपुण्यशुद्धानामनेककालसाधनैः ॥ १८० ॥