सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा । दारुणा नर्मदोच्छेदे कावेर्यां कपिलेश्वरी ॥ १२१ ॥ भेदिनी कृष्णवेण्यायां संभेदे शुभवासिनी । शुद्धा वै शुक्लतीर्थे च प्रभा रामेश्वरे तथा ॥ १२२ ।। महाबोधौ महाबुद्धिः पाटले पाटलेश्वरी । सुरसा नागतीर्थे च नागेशी नागवन्दिता । १२३ ॥ मदन्ते च मदन्ती च प्रमदा च मदन्तिका । मेरुस्वना' मेघवने विद्युत्सौदामिनीच्छटा ॥ १२४ ।। रामेश्वरे महा(विसि)द्धिर्वारा चैलापुरे सती । प्रिया रमणके दुर्गा सुवेशा सुरसुन्दरी ॥ १२५ ॥ कात्यायनी महादेवी गोवर्द्धनेऽम्बिका तथा । शुभेश्वरी हरिश्चन्द्रे पुरश्चन्द्रे पुरेश्वरी ॥ १२६ ॥ पृथूदके महावेगा मेनाकेऽखिलवर्द्धिनी । इन्द्रनीले महाकान्ते रत्नवेशा सुशोभना ॥ १२७ ॥ माहेश्वरी महानादे महातेजा महाबला । पम्पासरसि शारङ्गा पञ्चवट्यां तपस्विनी ॥ १२८ ॥ वटीपर्वतिकायां च पञ्चवर्गा सुरङ्गिणी । सङ्गमे विन्ध्यसङ्गायां विन्ध्यश्रीर्विन्ध्यवासिनी ॥ १२६ ॥ महानन्दा नन्दतटे गङ्गावामाचले शिवा । आर्यावर्ते महार्या त्वं विमुक्तिर्ऋणमोचने ॥ १३० ॥ अट्टहासे च चामुण्डा तत्रेशी गौतमेश्वरे । वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती ॥ १३१ ॥ हारीते हरिणाक्षी च ब्रह्मावर्ते व्रतेश्वरी । गायत्री चैव सावित्री कुशावर्ते कुशप्रिया ।। १३२ ।। "मेघबला मघवने" इति पाठान्तरम् । 9