सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः पटलः । ४३ द्विविधं चैव यत्पीठं गोप्तव्यं तेन्महेश्वरि । व्यक्ताद् गुप्तं महापुण्यं दुरापं साधकाधमैः ॥ ७४ ॥ गुप्तं सर्वत्र देशे तु लभ्यत कुलसुन्दरि । पीठप्रसङ्गाद् देवेशि पीठानि शृणु भैरवि ।। ७५ ॥ शृणु तानि महाप्राज्ञे श्रेष्ठस्थानानि यानि च । सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च ॥ ७६ ॥ पुष्करं च गयाक्षेत्रमक्षया(द्य?दि)वटं तथा । वराहपर्वतं चैव शिवं चामरकण्ठकम् ॥ ७७ ॥ नर्मदा यमुना पिङ्गा गङ्गाद्वारं तथा प्रिये । गङ्गासागरसङ्गं च कुशावर्त च बिल्वकम् ॥ ७८ ॥ श्रीनीलपर्वतं चैव कलम्बकुब्जके तथा । भृगुतुङ्गं च केदारं सर्वप्रियमहालयम् ।। ७६ ।। ललिता च सुगन्धा च शाकम्भरीपुरं प्रियम् । कणतीर्थ महागङ्गा तिलिकाश्रममेव च ।। ८० ॥ कुमाराख्यप्रभासौं च तथा धन्या सरस्वती । अगस्त्याश्रममिष्टं मे काण्वाश्रममतः परम् ॥ ८१ ॥ कौशिकीसरयूशोणज्योतिःसरःपुरःसरम् । कामोदकं प्रियं श्रीमत् प्रियमुत्तरमानसम् ॥ ८२ ॥ मतङ्गवापी सप्तार्चिर यद्विष्णुपदं महत् । वैद्यनाथं महातीर्थं प्रियः कालञ्जरो गिरिः ॥ ८३ ।। वामोच्छेदं हरोच्छेदं गर्गोच्छेदं महानलम् । भद्रेश्वरं महातीर्थं लक्ष्मणोच्छेदमेव च ॥ ८४ ॥ जानीहि प्रियसृष्टा च कावेरी कपिलोदका । सोमेश्वरं शुक्रतीर्थं कृष्णवीण्या प्रभेदकः ॥ ८५ ॥ १ गुप्तं व्यक्तं ' ख. पाठः । २ व्यक्त गुप्तं ' ख. पाठः । ३ 'कोत्तमैः' ख. पाठः । ४'देवेशि' ख. पाठः। ५ "भृगुभृङ्ग" इति पाठान्तरम् । "