सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५ तृतीयः पटलः । यदा ददाति संतुष्टः प्रसन्नवदनो मनुम् ।। आसनं गुरवे दद्याद्रङ्गकम्बलसंयुतम् ॥ ४१ ॥ हाराद्याभरणं दद्याद् गां च दद्यात् पयस्विनीम् । भूमि वृत्तिकरीं दद्यात् पुत्रपौत्रानु(पाल्या)यिनीम् ॥ ४२ ॥ गुरवे दक्षिणां दद्यात् सुवर्ण वाससा युतम् । गुरुसंतोषमात्रेण सिद्धिर्भवति शाश्वती ॥ ४३ ॥ अन्यथा नैव सिद्धिः स्यादभिचाराय कल्पते । विप्रेभ्यो भोजनं दद्याद् बहुमानपुरःसरम् ॥ ४४ ॥ सुवासिनी कुमारी च भोजयेन्मिष्टभोजनैः । तस्य च्छायानुसारी स्यान्निकटे त्रिदिनं वसेत् ॥ ४५ ।। पश्चात् संचारिणी शक्तिर्गुरुमेति न संशयः । गुरोः परतरं नास्ति त्रैलोक्ये च विशेषतः ॥ ४६ ॥ गुरुणा परमेशानि देवतैक्यं विभावयेत् । महादेवो गुरुः साक्षाच्छीगुरुः सर्वदेवताः ॥ ४७ ।। गुरोश्च संनिधाने तु नान्यदेवं प्रपूजयेत् । संनिधौ च गुरुं चैव पूजयेत् परमेश्वरि ॥ ४८ ॥ गुरुपूजाफलं देवि यथावत् कथयामि ते । गुरुपूजाविधानं च कथयामि वरानने ॥ ४६ ।। आदौ भद्रासनं दद्यात् पाद्यं दद्यात्ततः परम् । अर्घ्य दद्याद् विशेषेण तथा चाचमनीयकम् ॥ १० ॥ धूपं च गुग्गुलं दद्याद् दीपं दद्यात् सुशोभनम् । चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् ॥ ५१ ।। नानाविधं फलं दद्यान्नानारससमन्वितम् । भक्ष्यं भोज्यं विशेषेण दद्याच्चैव वरानने ॥ ५२ ॥