सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः पटलः । २३ ( मूलंमत्रं मन्त्रमूलं ) गुरोर्वाक्यं तस्मादादौ गुरुं यजेत् । शिवोऽपि परविद्यानामुपदेष्टा न संशयः ॥ १७ ॥ वैष्णवस्तन्मतस्थानां सौरः सौरविदां सताम् । गाणपत्यस्तु देवेशि गणदीक्षाप्रवर्तकः ॥ १८ ॥ शैवः शाक्तस्तु सर्वत्र दीक्षास्वामी न संशयः । तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् ॥ १६ ॥ एकद्वित्रिचतुष्पश्चवर्षाण्यालोक्य योग्यताम् । योग्यं परीक्षयेच्छिष्यमन्यथा दुःखमाप्नुयात् ॥ २० । वृद्धिश्राद्धं ततः कृत्वा ब्राह्मणान् परितोष्य च । गृह्णीयाच्च ततो दीक्षां नान्यथा फलमाप्नुयात् ॥ २१ ॥ चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् । विषुवेऽप्ययनद्वन्द्वे संक्रान्त्यां मदनोत्सवे ॥ २२ ॥ दीक्षा कार्या प्रयत्नेन पवित्रे गुरुपर्वणि । षष्ठी भाद्रपदे मासि (त्रये?इषे) कृष्णचतुर्दशी ॥ २३ ।। कार्तिके नवमी शुक्ला मार्गे शुक्लतृतीयिका । पोषे च नवमी शुक्ला माघे वरचतुर्थिका ॥ २४ ॥ फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी । वैशाखे चाक्षया शस्ता ज्यैष्ठे दशहरा तिथिः ॥ २५ ॥ आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी । एतानि देवपर्वाणि तीर्थकोटिफलं लभेत ॥ २६ ॥ निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणे शुभा । सूर्यग्रहणकालस्य समानो नास्ति भृतले ॥ २७ ॥ पञ्चाङ्गशुद्ध दिवसे शोभने शशितारयोः गुरुशुक्रोदये चैव शस्यते मन्त्रसंस्क्रिया ॥ २८ ॥ ।