सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4 द्वितीयः पटलः । 2 नीलेन्दीवरलोचनत्रययुते कारुण्यवारां निधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् ।१३८ । खर्वे गर्वसमूहपूरिततनो सर्पादिवेशोज्वले व्याघ्रत्वपरिवीतसुन्दरकटीव्याधूतघण्टाङ्किते । सद्यः कृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ।१३।। मायानङ्गविकाररूपललना बिन्द्वर्धचन्द्रात्मिके हूंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः । मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा कथमपि प्राप्तां तु तामाश्रये ।१४०॥ त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरित्रिनयनब्रह्मादिसाम्यात्मनः । संसाराम्बुधिमज्जनेऽपटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसवने हि विमुखः किं मन्दधीः सेवते ।१४१। मातस्त्वत्पदपङ्कजद्वयरजोमुद्राकोटीरिण- स्ते देवा जयसंगरे विजयिनो निःशङ्कमङ्के गताः । देवोऽहं भुवने न मे सम इति स्पर्धा वहन्तः परे तत्तुल्यां नियतं यथासुभिरमी नाशं व्रजन्ति स्वयम् ।१४२। त्वन्नामस्मरणापलायनपरा द्रष्टुं च शङ्का न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः । दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितोऽन्तकश्च मनुजे मातः क्षणं भूतले । १४३। सर्वे" पाठः । २ "स्त्रीपरमेश्वरी" पाठः । ३ “खो यो" पाठः । ४ शुचिरवी" पाठः । " " 66 " पाठः । ५