सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ > द्वितीयः पटलः । आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः । सर्वतन्त्रेषु मन्त्रेषु स्वयं प्रकृतिरूपिणी ॥ १४ ॥ पूर्वाधष्टदले चैव परिवारान् प्रपूजयेत् । वैरोचनादीन् देवेशि पूजयेत् परमेश्वरि ॥ ६५ ।। प्रणवं पूर्वमुच्चार्य तन्नाम तदनन्तरम् । वज्रपुष्पं प्रतीच्छेति हुंफट्स्वाहावधिर्मनुः ॥ १६ ॥ अनेन मनुना देवि परिवारान् प्रपूजयेत् । द्वार॑ पूर्वादितस्तद्वत् पद्मान्तकयमान्तकौ ॥ १७ ॥ विघ्नान्तकमथाभ्यर्च्य पूजयेन्नरकान्तकम् । नाजपात् सिध्यते मन्त्रो नाहुतश्च फलप्रदः ॥ १८ ॥ इष्टश्च यच्छते कामांस्तस्मात् त्रितयमाचरेत् । नित्यहोमं प्रवक्ष्यामि सर्वार्थ येन सिध्यति ॥ ६ ॥ सपर्यां सम्यगापाद्य बलेः पूर्वं' चरेद्विधिम् । ततो जपं तर्पणं च चरन् साधकसत्तमः ॥ १०० ॥ बलिवश्यादिकं चैव ब्राह्मणश्च समाचरेत् । विधिवदग्निमानीय क्रव्यादेभ्यो नम इति ॥ १०१ ॥ मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा । भूमौ वा संस्तरेद् वह्निं व्याहृतित्रितयेन च ॥ १०२ ।। स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं तथा । ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ।। १०३ ॥ हुत्वा स्तुत्वा' नमस्कृत्य विसृजेदिन्दुमण्डले । बलिं दद्याद् विधानेन छागादिं सुसमाहितः ॥ १०४ ॥ प्रणवं पूर्वमुच्चार्य मायाबीजं ततः परम् । एकजटे पदं पश्चान्महायक्षाधिपे ततः ॥ १०५ ॥ १ 'पूर्ण' ख. पाठः । २ 6 . जप्त्वा' ख. पाठः । ,