सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- द्वितीयः पटलः । १३ ताम्बूलमर्चनास्तोत्रं तर्पणं च नमस्कृतम् । प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ ७० ॥ गन्धादयो नैवेद्यान्ताः पूजा पञ्चोपचारिका । पुष्पस्य नियमं देवि शृणुष्वैकमनाः प्रिये ॥ ७१ ॥ कोकनदं च बन्धूकं कर्णिकाद्वयमेव च । बकमन्दाररक्तानि करवीराणि शस्यते ॥ ७२ ॥ मल्लिकात्रितयं जाती क्षौमपुष्पं जयन्तिका । बिल्वपत्रं कुरुबकं मुनिपुष्पं च केसरम् ॥ ७३ ।। वासन्तीं चैव सौगन्धं काशपुष्पं मनोहरम् । आमलकं च कादम्बं बकुलं मुथिकां तथा ॥ ७४ ॥ बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः । ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम् ॥ ७५ ॥ सर्व पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा । जपापुष्पं महेशानि दद्याद् देव्यै विशेषतः ॥ ७६ ॥ पद्मं प्रियतरं देव्याः शेफाली बकुलं तथा । रक्तोत्पलेन देवेशि पूजयेत् परमां शिवाम् ॥ ७७ ॥ लक्षवर्षसहस्राणां पूजायाः फलमाप्नुयात् । शिरीषं परमं देव्याः प्रीतिदं तगरं तथा ॥ ७८ ॥ स्थलपद्मं सुष्ठुतरं लक्षसंख्याक्रमेण च । यदि दद्यान्महेशानि सर्वसिद्धिः सुरेश्वरि ॥ ७९ ॥ तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा । विजातीं तुलसीं रम्यां तस्याः प्रीतिकरीं पराम् ॥ ८० ॥ काञ्चनं रक्तवर्णं च अतिप्रियतरं महत् । भक्तियुक्तो महेशानि सर्वं पुष्पं निवेदयेत् ॥ ८१ ॥