सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः पटलः । कत्रिकोपरिगं ध्यायेत् स्वात्मानं तारिणीमयम् । प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् ॥ ४६ ॥ खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ । नवयौवनसंपन्नां पञ्चमुद्राविभूषिताम् ॥ ४७ ॥ सुमुखं चतुरस्रं च वृत्तं गोमुखमेव च । योनिमुद्रेति विख्याता मुद्राः पञ्च नमस्कृतौ ॥ ४८ ॥.... चतुर्भुजां ललञ्जिह्वां महाभीमां वरप्रदाम् । खङ्गकर्त्रिसमायुक्तसव्येतरभुजद्वयाम् ॥ ४६ ॥ कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् । पिङ्गोग्रेकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् ॥ ५० ॥ (नीलनागजटाजूटां श्वेताहिकृतकुण्डलाम् । पीताहिकङ्कणोपेतां धूम्राहिबाहुभूषणाम् ॥ ५१ ॥ श्यामनागोपवीतां च शुभ्राहिहारभूषणाम् । श्वेतनागलसत्काञ्चीं पाटलाहिपदद्वयाम् ॥ ५२ ।। पार्श्वद्वये लम्बमाननीलेन्दीवरमालिकाम् । प्रज्वलपितृभूमध्यस्थितां दंष्ट्राकरालिनीम् ।। ५३ ॥ शवकण्ट पदद्वन्द्ववामदक्षपदद्वयाम् । सावेशस्मेरवदनां भक्तानामभयप्रदाम् ॥ ५४ ॥ ) क्रमेणानेन देवेशि ध्यात्वा नीलां (सरस्वतीम् ) । आत्मानं तन्मयं ध्यायेद् भूतशुद्धिरितीरिता ॥ ५५ ॥ अथार्ध्यस्थापनं वक्ष्ये येन सिद्धिर्भवेन्मनोः । त्रिकोणं 'मण्डलं कृत्वा' स्ववामे परमेश्वरि ॥ ५६ ॥ तत्र त्रिपदिकां न्यस्य शङ्खं प्रक्षाल्य सुन्दरि । भागत्रयेण देवेशि पूरयेज्जलमुत्तमम् ॥ ५७ ॥ १ मण्डल चतुरस्रमण्डलम् ।